________________
पावे अकरणनियमो पायं परतन्निवित्तिकरणाओ। नेओ य गंठिभेए भुजो तदकरणरूवो उ॥६९५॥ | पापेऽब्राममेवादी शीलभङ्गादिरूपेऽकरणनियम उक्तरूपः, प्रायो बाहुल्येन, परतन्निवृत्तिकरणात् परेपां विवक्षितपापं प्रति कृतात्यन्तोत्माहाना केपांचिद् भव्यविशेषाणां या तन्निवृत्तिः पापनिवृत्तिस्तस्याः करणात् , ज्ञेयश्च ज्ञातव्यः पुनन्धिभेदे
उपलक्षणमोहग्रन्थिविदारणे भूयः पुनरपि तदकरणरूपस्तु व्यावर्तितपापाकरणरूप एव । इह यथा कस्यचिन्नीरोगस्यापि हा दुर्भिक्षादिपु तथाविधभोजनाभावात् शरीरकार्यमुत्पद्यते, अन्यस्य तु पूर्यमाणभोजनसंभवेऽपि राजयक्ष्मनानो रोगविशेदापात् । तर प्रथमस्य समुचितभोजनलाभेऽविकलस्तदुपचयः स्यादेव । द्वितीयस्य तु तैस्तैरुपचयकारणैरुपचर्यमाणस्यापित
। एवं सामान्यक्षयोपशमेन निवृत्तिमन्त्यपि कृतानि पापानि सामग्रीलाभात् पुनरपि समुज्जृम्भन्ते ।। विशिष्टक्षयोपशमवतस्तु, सम्पन्नराजयक्ष्मण इव शरीरं, तावत् पापं प्रतिभवं हीयते यावत्सर्वक्लेशविकलो मुक्तिलाभ इति । परेषां चामा स्वाचारनिश्चलतावलात्तैस्तैरुपायैः पापे निवृत्तिहेतुर्जायत इति ॥६९५॥ अथात्र ज्ञातानि वक्तुमिच्छुराहाणिवमंतिसेट्टिपमुहाण णायमेत्थं सुयाउ चत्तारि । रइबुद्धिरिद्धिगुणसुंदरीउ परिसुद्धभावाओ॥ ६९६॥
नृपमंत्रिश्रेषिप्रमुखानां राजमचियश्रेष्ठिपुरोहितानामित्यर्थः, ज्ञातमुदाहरणमत्र पापाकरणनियमे सुता दुहितरश्चतस्रः । ताच नामनो रतिबुद्धिवान्द्रिगुणसुन्दर्यः, मुन्दरीशब्दस्य प्रत्येकं योजनात् रतिसुन्दरी बुद्धिसुन्दरी ऋद्धिसुन्दरी गुणसु-13 विन्दरी चेति । कीदृश्य इत्याह-परिशुद्धभावाः शरदिन्दुमुन्दरशीलपरिणतय इति ॥ ६९६ ॥
364050SSSSSSSSSSSSS