________________
श्रीउपदे- | सम्पदामग्रे येनेष्टं तेन गम्यताम् ॥२॥” इत्यादीनीति । कानिचिच्छन्दतोऽर्थतश्च 'जीवदया सच्चवयणं इत्यादिभिः । परमतस्याशपदे प्रसिद्धैरेव वाक्यैः सह यथा-"पश्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् पिसद्धचो
8॥१॥” इत्यादीनि । एवं स्थिते तस्मिन्नभिन्नार्थेऽकरणनियमादौ वाक्ये विशिष्टक्षयोपशमादिवाक्येन सह प्रद्वेषः परसम- ग्राह्य॥१८॥
यप्रज्ञापनेयमितीारूपो मोहो मूढभावलक्षणो वर्तते वौद्धादिसामान्यधार्मिकजनस्यापि, विशेषतो जिनमतस्थितानां त्वम्सर्वनयवादसंग्रहान्मध्यस्थभावानीतहृदयाणां साधुश्रावकाणाम् । अत एवान्यत्राप्यनेनोक्तम्-गुणतस्तत्त्वे तुल्ये संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ॥१॥” इति ॥ ६९३ ॥ एतत्सर्वं समर्वयन्नाहासबप्पवायमूलं दुवालसंग जओ समक्खायं । रयणागरतुल्लं खल्लु तो सर्व सुंदरं तम्मि ॥ ६९४ ॥
सर्वप्रवादमूलं भिक्षुकणभक्षाक्षपादादितीर्थान्तरीयदर्शनप्रज्ञापनानामादिकारणम् । किं तदित्याह-द्वादशाङ्गं द्वादशा15 नामाचारादीनामङ्गानां प्रवचनपुरुषावयवभूतानां समाहारः, यतः कारणात्समाख्यातं सम्यक् प्रज्ञप्तं सिद्धसेनदिवाकरा
दिभिः। यतः पठ्यते-"उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ! दृष्टयः। न च तासु भवान् प्रहश्यते प्रविभक्तासु
सरित्स्विवोदधिः॥१॥" अत एव रत्नाकरतुल्यं क्षीरोदधिप्रभृतिजलनिधिनिभं, खलु निश्चयेन, तत् । तस्मात् सर्वमप8 रिशेष सुन्दरं यत् किञ्चित् प्रवादान्तरेषु समुपलभ्यते तत् तत्र समवतारणीयम् । इत्यकरणनियमादीन्यपि वाक्यानि तेषु २ योगशास्त्रेषु व्यासकपिलातीतपतञ्जल्यादिप्रणीतानि जिनवचनमहोदधिमध्यलब्धोदयान्येव दृश्यानीति । तेषामवज्ञाकरणे सकलदुःखमूलभूताया भगवदवज्ञायाः प्रसङ्गाद् न काचित्कल्याणसिद्धिरिति ॥ ६९४ ॥ अथाकरणनियमलक्षणमाह:
वोल पठ्यते वचनपुरुषालान्तरीयपणागरता