________________
यभिचार इति । ततोऽनाधारकारणकर्मवन्धाभावाद्विशुद्धयमानः प्रतिदिनमवदायमानमना सिध्यति निष्ठितार्थो भव: हातीति जीवो धुनोगः श्रीणमर्वका ॥ ६९१ ॥ ४ ॥ अमुमेव क्षयोपशमं परमतेनापि संभावयन्नाहा
इनो अकरणनियमो अन्नेहिवि वपिणओ ससत्थम्मि।सुहभावविसेसाओन चेवमेसो न जुत्तोत्ति॥६९२॥ & इतोऽस्मादेव कारणादकरणनियम एकान्तत एव पापेऽप्रवृत्तिरूपः, अन्यैरपि तीर्थान्तरीयैर्वर्णितो निरूपितः स्वशास्त्रे | हापानजलादी । कुतो हेतोरकरणनियम इत्याह-शुभभावविशेषाद् वज्रवदभेद्यात् प्रशस्तपरिणामभेदादेः शास्त्राभ्यासभ
मपरामर्शवशविशदीभूतहृदयादर्शानां भावसाधूनां बंधक्षयोपशम एव परैरकरणनियमनामतयोक्त इति तात्पर्यम् । वर्ण्यतां लीनामामावन्यः स्वशास्त्रे, परं न सौन्दर्यभागभविष्यतीत्याह-न चैवं तीर्थान्तरीयोक्तत्वेन हेतुना एपोऽकरणनियमो न युफः, किन्तु गुक्त एव ॥ ६९२ ॥ कुत एतदेवमित्याशंक्याह;
अत्यओ अभिण्णं अण्णत्था सद्दओवि तह चेव। तम्मि पओसो मोहो विसेसओ जिणमयठियाणं६९३
यद्वाम्यमर्थतो यचनभेदेऽप्यर्थापेक्ष्याभिन्नमेकाभिप्रायम् । तथाऽन्वर्थादनुगतार्थाच्छन्दतोऽपि शब्दसन्दर्भमपेक्ष्य तथा 5 विवाभिन्नमेव । इह परसमये द्विधा वाक्यान्युपलभ्यन्ते- कानिचिदर्थत एवाभिन्नानि “अप्पा णई वेयरणी अप्पा मे कुहमामली । अप्पा कामदुहा घेणू अप्पा मे गंदणंवणं ॥१॥” इत्यादिभिर्वाक्यैर्यथा भारतोक्तानि "इन्द्रियाण्येव तत्सर्व यत्स्वर्गनरकाबुभी । निगृहीतविशिष्टानि स्वोय नरकाय च ॥१॥ आपदा प्रथितः पंथाः, इन्द्रियाणामसंयमः । तज्जयः15
KPCAKAR