________________
अत्रैवदृष्टाश्रीउपदेइसु णिच्चं तह पक्खवायकिरियाहिं।सइ सुहभावा जायइ विसिट्ठकम्मक्खओ णियमा ६९०
दन्ता - शपदे १ तह जह ण पुणो बंधइ पायाणायारकारणं तमिह । तत्तो विसुज्झमाणो सुज्झइ जीवो धुवकिलेसो॥६९१॥
न्तिकभासम्यग् यथावदज्ञातगुणेऽपरिनिश्चितदारिद्रयोपशमादिमाहात्म्ये सुन्दररले जात्यपद्मरागादिरूपे भवति या श्रद्धा वनारुचिः स्वभावत एव कल्याणभाजो जीवस्य, ततः श्रद्धाया अनन्तगुणा, खलुरेवकारार्थः, विज्ञातगुणे स्वप्रज्ञाप्रकर्षात् शिक्षागुरूपदेशाद्वा अवगतमाहात्म्ये तत्रैव रत्ने बोद्धव्या ॥ ६८८ ॥१॥ तस्या अप्यतिशयवत्याः श्रद्धायाः सकाशात् तस्मिन् रत्ने यत्नो जायते । कीदृश इत्याह-परिपालनादिविषय इतीति परिपालनपूजनस्तवनादिरूपोऽत्यन्तभावसारोडतिगाढप्रतिवन्धप्रधानः । अत्रैवविशेपोपदेशमाह-अतिशयत अत्यादरेणभावनीयमिदमस्मदुक्तम् , अपरिभाविते उक्तेडप्यर्थे सम्यग् वोधाभावात् ॥ ६८९ ॥२॥ एवं सुन्दररलवत्स्वाध्यायादिपूक्तलक्षणेषु नित्यं प्रतिदिनं चतुष्कालाधाराध2 नया क्रियमाणेपु तथा पक्षपातक्रियाभ्यां तत्प्रकारात् तत्त्वगोचरात् पक्षपाताच्छक्त्यनुरूपं क्रियातश्च सदा शुभभावात् ६ परिशुद्धपरिणामाज्जायते विशिष्टकर्मक्षयो विशिष्टः सानुवन्धो ज्ञानावरणादिकर्मक्षयोपशमो नियमाद् निश्चयेन सम्यक्-18 से चिकित्साप्रयोगादिव तथाविधरोगनिग्रह इति ॥ ६९०॥३॥ तथा विशिष्टकर्मक्षयो जायते यथा न पुनर्द्वितीयवार वनाति समादत्ते प्रायो वाहुल्येनानाचारकारणं नरकादिपातनिमित्तं तत्कर्म इह प्रस्तुतशुभभावलामे सति । प्रायोग्रहणं ॥३१७॥ च शुभभावलाभेऽपि निकाचिताशुभकर्मणां केपाञ्चित् स्कन्दकाचार्यादीनामिवानाचारकारणाशुभकर्मवन्धेऽपि मा भूद्
SCRESS