________________
यिनृपमृत्यो सम्पने सूरिणा उपायान्तरेण प्रवचनमालिन्यमापन्नं प्रज्वालयितुमशक्नुवता विहिततत्कालोचितकृत्येन चारिव्यपरमाधुसदृश आत्मैव व्यापादित इति ॥ ६८५ ॥ अथैतदुपसंहरन्नाहः
इच्चाइस गुरुलाघवणाणे जायस्मि तत्तओ चेव । भवणिया जीवो सज्झायाई समायरइ ॥ ६८६ ॥ गुरुकुलवासत्यागपुरस्सरशुद्धोच्छादिषु गुरुलाघवज्ञाने गुणदोपयोर्गुरुलघुत्वपर्यालोचे जाते सति तत्त्वतश्चैव तत्त्ववृत्त्यैव भवनिर्वेदात् संसारनैर्गुण्यावधारणाज्जीवः स्वाध्यायादीन् साधुसमाचारान् समाचरति सम्यगासेवते ॥ ६८६ ॥ स्वाध्यायादिममाचारफलमाह;
1
| गंभीरभावणाणा सवाइसओ तओ य सक्किरिया । एसा जिणेहिं भणिआ संजम किरिया चरणरूवा ६८७॥ गंभीराणां भावानां जीवानां जीवास्तित्वादीनां सम्यक्त्वाभिव्यक्तिभूतानां यज्ज्ञानमववोधस्तस्मात् । किमित्याहश्रद्धातिशयस्तत्त्वरुचिलक्षणः समुज्जृम्भते । ततश्च पुनस्तस्मात् श्रद्धातिशयात् सत्क्रिया निर्वाणफलसमाचाररूपा प्रवर्त्तते । मत्क्रियामेव व्याचष्टे - एपा सत्क्रिया पुनर्जिनैर्भगवद्भिर्भणिता संयमक्रिया अभिनवकर्मोपादाननिरोधफला पूर्वो| पात्तनिर्जरणफला च चरणरूपा ॥ ६८७ ॥ एतदेव दृष्टान्तदार्शन्तिकभावनया गाथाचतुष्टयेन भावयतिः| सम्मं अण्णायगुणे सुंदररयणम्मि होइ जा सद्वा । तत्तोऽणंतगुणा खलु विष्णाय गुणम्मि बोवा ॥ ६८८ ॥ | तीपत्र तम्मि जत्तो जायड़ परिपालणाइविसओत्ति । अच्चंत भावसारो अइसयओ भावणीयमिणं ॥ ६८९ ॥
-