________________
श्रीउपदे
शपद ॥३१६॥
BERISHISHIRAISRUSS
भात् । आदिशब्दादातंकादिशेषकारणग्रहः। यथोक्तम्-"आर्यके उवसग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदया तव- गुरुलाघहे ५ सरीरवोच्छेयणट्ठाए ६॥१॥" अयमत्रामिप्रायः-उक्तकारणविरहेणैकभक्तमपेक्ष्योपवासे क्रियमाणे सूत्रपौरुष्या-15/वालोचनादयः शेषसाधुसमाचारा बहुतरनिर्जराफलाः सीदन्तीति परिभाव्योतं नैमित्तिक उपवासो नित्यत्वेकभक्तमिति ॥ ६८४ ॥ पूर्वकस्वा__ भूयोऽपि गुरुलाघवालोचनायां किंचित्सावद्यापि प्रवृत्तिर्मतिमतां गुणावहैवेति दर्शयन्नाहा
ध्यायादिआउत्ताइएसुवि आउकायाइजोगसुज्झवणं । पवयणखिसा एयरस वज्जणं चेव चिंतमियं ॥ ६८५॥ ___ आयुक्तादिष्वपि । आयुक्त समयपरिभाषया कल्पत्रयलक्षणे कर्त्तव्ये, आदिशब्दात् कथञ्चित् तथाविधमातङ्गाद्यस्पृश्यस्पर्शनादौ च सम्पन्ने सति, आगाढशौचवादिधिग्वर्णाद्यत्यन्तसंकीर्णस्थानवासस्य कथञ्चिद् दैवदुर्योगात् प्राप्तौ कञ्जिकादिना वा शौचे विप्लाव्यमानेऽप्कायादियोगशोधनम्-अप्कायेन सचित्तेनाम्भसा, आदिशब्दादनेषणीयेनोष्णोदकलक्षणेन योगस्य कायलक्षणस्य पुरीपोत्सग्गादौ मलिनीभूतस्य शोधनमपानादिप्रक्षालनेन शुद्धीकरणं कस्यचित् साधोर्गीतार्थस्य तावत् प्रवचनखिंसारक्षणार्थ क्वचित् काले सम्पद्यते । एवं च कदाचिदगीतार्थेन साधुना प्रवचनखिंसायामशौचमिदं दर्शनमिति विप्लवरूपायां धिग्जातीयादिना जनेन क्रियमाणायामेतस्याप्कायादियोगशोधनस्य वर्जनं परिहरणं कञ्जिकादिना प्रासुकैषणीयेन योगशोधनं क्रियमाणमित्यर्थः, 'चेव'इति समुच्चये, यथा गुरुकुलवासत्यागेन शुद्धोञ्छादि तथा चिन्त्यं चिन्तनीयमिदं प्रस्तुतं गुरुलाघवालोचनपरायणैर्बहुश्रुतैर्यथा के गुणं करोति । चरित्रिणो हि जीवाः प्रवचनखिंसा- ॥३१६ मुपस्थितां स्वप्राणव्ययेनापि निवारयन्ति । यथा, उदायिनृपकथायां दुर्विनेयप्रयुक्तकंकलोहकर्तिकाकण्ठकर्त्तनद्वारेणोदा