________________
यत एवं महागुणो गुरुकुलयामस्तस्मात्तस्य गुरुकुलवासस्य परित्यागे शुद्धोञ्छादि प्रागुक्तमनुष्ठीयमानं स्वयमेयात्मनेष परोपदेशनिरपेक्षमित्यर्थः, बुद्धिमताऽतिशायिप्रज्ञेन आलोचयितव्यं मीमांसनीयमिदं, यथा- क्रियमाणं कं गुणमुपकारं करोति कुल्टोपवासवद न किञ्चिदित्यर्यः ॥ ६८२ ॥ तथा
उवनासोचि हु एक्कासणस्स चाया ण सुंदरो पायं । णिच्चमिणं उववासो णेमित्तिग मो जओ भणिओ ६८३
rest प्रतीतरूपः, किं पुनर्गुरुकुलवासत्यागेन शुद्धोञ्छादियलो न सुन्दर इत्यपिशब्दार्थः, हुरलंकारे, एकाशनस्य प्रतिदिनमेकवार भोजनरूपस्य त्यागाद् न नैव सुन्दरः श्रेयान् प्रायो बाहुल्येन । अत्र हेतुः - नित्यं सार्वदिकमिदमेकादानकम् उपवासो नैमित्तिकः तथाविधनिमित्तहेतुको यतो भणितः सूत्रेषु ॥ ६८३ ॥ एतदेव दर्शयतिःअहोनिचंतत्रोकम्मादिसुत्तओ हंदि एवमेयंति । पडिवज्जेयवं खलु पवादिसु तविहाणाओ ॥ ६८४ ॥
अयोनिचेत्यादि । 'अहो निचंतयोकम्माइसुत्तओ' इति - "अहो निच्चं तवो कम्मं सबवुद्धेहिं वन्नियं । जायलज्जासमाविती एगभत्तं च भोयणं" इत्यादिसूत्रतो हंदीतिपूर्ववत्, एवमेवोक्तप्रकारवदेव एतत्प्रागुक्तं प्रतिपत्तव्यमभ्युपगमनीयम् । रालुक्यालंकारे । पर्वादिणु तद्विधानादुपवासविधानात् । तत्र पर्वाणि चतुर्दश्यादीनि यथोक्तं व्यवहारभाष्ये"करणे अडुमिपक्खचउमासवरिसेसु । लहुओ गुरुगो लहुगा गुरुगा य कमेण बोधवा" "पक्ख'चि पाक्षिकं पर्व, तच किल चतुर्दशी, तस्यैव व्यवहारभाष्ये - 'चाउसिंगा होइ कोई' इत्यादिषु सूत्रेषु चतुर्दशीत्वेन भणनोपलं