________________
शपदे
श्रीउपदे- द श्रुतं मया आजुपमाणेन भगवत्पादारविन्दं निषेवमाणेन भगवता सिद्धार्थपार्थिवकुलाम्बरशरच्छशधराकारेण वर्द्धमान- गुरुकुलवा
नाम्ना जिनेनाख्यातमित्यादिभिरनेकैरर्थैर्व्याख्यायमानेऽवगम्यते, यथा भगवान् सुधर्मस्वामी जम्बूनाम्ने स्वशिष्याय निवे- सस्यादि18 दयति, यथा गुरुपादसेवावशोपलब्धोऽयमाचारग्रन्थो मया ते प्रतिपाद्यत इति । अतोऽन्येनापि तदर्थना गुरुकुलवासे 8 धर्माङ्गता॥३१५॥ वसितव्यमिति ख्यापितं भवतीति ॥ ६८०॥ मूलगुणभूतत्वमेव दर्शयति:
ज्ञानादि। णाणस्स होइ भागी थिरतरतो दंसणे चरित्ते य । धण्णा आवकहाए गुरुकुलवासं ण मुंचंति ॥ ६८१॥
लाभ
वर्ण०ज्ञानस्य श्रुतज्ञानलक्षणस्याङ्गप्रविष्टादिभेदभाजो भवति भागी पात्रं गुरुकुलवासे वसन् सन् । यथोक्तम्-"गुर्वायत्ता यस्माच्छास्त्रारंभा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाविणा भाव्यम् ॥१॥” इति । तथा, स्थिरतरोऽत्यF न्तस्थिरो दर्शने तत्त्वश्रद्धानरूपे चरित्रे च विहितेतरवस्तुप्रवृत्तिनिवृत्तिरूपे भवति । न हि विशुद्धगुरुकुलवासमन्तरेण
सर्वतोमुखीभिरगीताथैः परतीर्थिकैश्च प्रवर्त्तिताभिः प्रज्ञापनाभिः सम्यग्बोघे निरन्तरं विक्षोभ्यमाणे चारित्रे च चित्राभिः 18 स्वचित्तविश्रोतसिकाभिरसमंजसाचारलोकसंसर्गभाषणादिभिश्च मन्दीभावमानीयमाने स्थिरतरभावसिद्धिः सम्पद्यत इति ।
ततो धन्या धर्मधनलब्धारो यावती चासौ कथा च जीवितलक्षणा यावत्कथा तयोपलक्षिता यावजीवमित्यर्थः, गुरुकुलवासमुक्तरूपं न मुञ्चन्ति ॥ ६८१॥
॥३१५॥ ता तस्स परिच्चाया सुळ्छाइ सयमेव बुद्धिमया । आलोएयवमिणं कीरंतं के गुणं कुणइ ॥ ६८२ ॥
GLOSSOSSESSEIROSLS**