________________
तित्वगराणा मूलं णियमा धम्मस्स तीए वाघाए। किं धम्मो किमधम्मो णेवं मूढा वियारंति ॥६७९॥ P तीर्घकराज्ञा भगवदर्हदुपदेशो मूलं कारणं नियमादवश्यं भावेन धर्मस्य यतिगृहस्थसमाचारभेदभिन्नस्य । अतीन्द्रियो । हामी । न चान्यस्यामर्वदर्शिनः प्रमातुरुपदेश एतत्प्रवृत्ती मतिमतां हेतुभावं प्रतिपतुं क्षमते, एकान्तेनैव तस्य तत्रानधि-|| कारित्वात् , जात्यन्धस्येव भित्त्यादिषु नरकरितुरगादिरूपालेखने इति । तस्यास्तीर्थकराज्ञाया व्याघाते विलोपे किमनु
॥ किमधौ वत्तेते? अन्यत्राप्युक्तम्-"आणाए चिय चरणं तभंगे जाण किं न भग्गंति । आणं 517 अइकतो कस्माएमा कुणइ सेसं? ॥ १॥” इति नियामकाभावान्न विवेचयितुं शक्यते यदुतैतदनुष्ठानं धर्मः, इदं
साधर्म इति । न नैवेवमनेन प्रकारेण मूढा हिताहितविमर्शविकला विचारयन्ति मीमांसन्ते ॥ ६७९ ॥ ___ अथ गुरुकुलवासः प्रथमं धर्मानमिति प्रपञ्चतः पुरस्कुर्वन्नाह;
आयारपढमसुत्ते सुयं मे इच्चाइलक्खणे भणिओ। गुरुकुलवासो सक्खा अइणिउणं मूलगुणभूओ॥६८०॥12 | आचर्यते मुमुक्षुमिरासेव्यते इत्याचारो ज्ञानाचाराधनारूपः पंचप्रकाराराधनारूपः पंचप्रकारस्तत्प्रतिपादकत्वाद् द्वादशा-13
पवननपुरुषस्य प्रथममझमाचारस्तस्य प्रथमसूत्रे । “सुयं मे इच्चाइलक्खणे" इति श्रुतमित्यादिलक्षणे-"सुयं मे आउमंतेणं भगवया एवमक्लायं" इत्येवंरूपे भणितो गुरुकुलवासो धर्माचार्यपादान्तेवासित्वलक्षणः साक्षात् सूत्राक्षराभिधेय पातिनिपुणमतिसूक्ष्मं यथा भवति ऐदम्पर्यपर्यालोचनेनेत्यर्थः, मूलगुणभूतो यतिधर्मप्रधानोपकारक इति । तत्र हि सूत्रे
SAUSAGASALL
KAKICK ACHAKRACTRACT
OG