________________
शपदे
उदाहरणद्वारगाथा:
श्रीउपदे-18|| अथासां कथानकानि संगृह्णन् साकेतेत्यादिकां गाथाद्वात्रिंशतमाह:
15 साकेए रायसुया सही रतिसुंदरित्ति रूववई। नंदणगसामिणोढा सुयाए रागो उ कुरुवतिणो॥६९७॥ ॥३१९॥18/जायणदाणा विग्गह गह रागनिवेयणम्मि संविग्गा। तन्निवत्तण चिंतण चाउम्मासम्मि वयकहणा॥६९८॥
६ पडिवालणं तुरण्णो तीए तह देसणा असक्कारो।पुन्नम्मि य निब्बंधे फलवमणं तहवि न विरागो॥६९९॥ द किं एत्थ रागजणणं अच्छीण पयावितो न मोल्लंति । संवेगा तदाणं विम्हियरन्नो विरागो य ॥७००॥ है
गंभीरदेसणा उ उभयहियमिणंति पावरक्खा य । रन्नो बोही तोसो करेमि किं चयसु परदारं॥७०१॥ वयणं तोसा अकरणणियमो तीए एत्थ वत्थुम्मि।रन्नो सोगा उस्सग्ग देवया अच्छि णिवथेजं ॥७०२॥ एत्थेव मंति धूया परिसिया बुद्धिसुन्दरी नाम । पासायले य दिट्ठा रन्ना अज्झोववन्नो य ॥७०३ ॥
चेडीपेस अणिच्छे मंतिग्गह मंतभेयकवडेण । पत्तियण मोक्ख तब्बंदिधरण कहणम्मि संवेगो॥७०४॥ || तन्निवत्तणचिंता देसण निब्बंध तकहा चेव । नियविद्धरूवमयणासुचिभरियसमप्पणे सा हं॥७०५॥ हूँ निवतोस एरिसच्चिय छड्डिहिसि न जातु भंगखिवणाउ।साहुकयं निव हिरिया पावयरा हंत संवेगो७०६॥
SHRESANGAESASARASGARH