________________
+
+
+
4
एतद्गुरुलापयमिह धर्मप्रवृत्तिप्वजानन्तोऽनयबुद्ध्यमाना असद्ग्रहा मिथ्याभिनिवेशवन्तः केचित् स्वबुद्धिकस्पनया|8|| धर्ममाचरन्तोऽपि तुच्छवाह्ययोगे-तुच्छोऽत्यल्पकर्मनिर्जरो वाह्यो यथावत्परमगुरुवचनोपयोगशून्यतया शरीरव्यापा1सारमावस्योयोयोगोऽनुष्ठानं तत्र,निरता अत्यन्तवद्धादराः प्रधानयोगं गुरुकुलवासादिरूपं त्यजन्ति मुश्चन्ति । केनेत्याह
गरुकर्मदोपेण गुरोमिथ्यात्वमोहादेः कर्मणो विपाकप्राप्तस्य यो दोपस्तेन ॥ ६७६ ॥ ___ अप ध त्यक्ते वाह्ये योगे यादृशः स्यात्तदर्शयति;
मुहूँछाइसु जत्तो गुरुकुलचागाइणेह विण्णेओ । सवरसरक्खपिच्छत्थघायपायाछिवणतुल्लो ॥६७७॥ | शुद्धो द्विचत्वारिंशद्दोपविकलः स चासावुञ्छश्च भिक्षावृत्तिरूपः, आदिशब्दाच्चित्रद्रव्याद्यभिग्रहासेवनाग्रहः । ततः शुजोन्छादिए साधुममाचारेणु यल आदरः क्रियमाणः केपाश्चिदलब्धसिद्धान्तहृदयानां गुरुकुलत्यागादिना गुरोः “पडिस्वो तेयस्सी" इत्यादिगाथाद्वयोक्तलक्षणस्य कुलं परिवारो गुरुकुलं तस्य त्यागः प्रोज्झनम्, आदिशब्दात्सूत्रार्थपौरुपीयथाज्येष्ठादिविनयवैयावृत्यादिपरिहारग्रहः, तेनोपलक्षित इह धर्मविचारे विज्ञेयः। कीदृश इत्याह-शवरस्य म्लेच्छरूपस्य 8 कस्यचित् सरजस्कानां शैवानां पिच्छार्थ मयूरपिच्छनिमित्तं यो घातो मारणं तत्र यत्पादाच्छुपनं चरणसंस्पर्शपरिहाररूपं तनुल्य इति । अयमभिप्रायः-कश्चिद्धर्मार्थी सम्यगपरिणतजिनवचनो गुरुकुलवासे तथाविधां भिक्षाशुद्धिमपश्यन् “आ3 यनयामहाणो कालो विममो सपक्खिओ दोसो । आइतिगभंगगेणवि गहणं भणियं पकप्पम्मि ॥१॥” इति पञ्चकल्प
भाग्यमश्रद्दधानः शुद्धोन्छार्थी गुरुकुलवामपरित्यागेन विहारमवलम्बते । स च विहारः प्रस्तुतशवरपादाच्छुपनतुल्यो बहु
EISLISTSAGOSTOSTES