________________
श्रीउपदे- 5/ सम्प्रवर्त्तते । यथोक्तम्-“पढमं नाणं तओ दया एवं चिट्ठइ सबसंजए। अन्नाणी किं काही किंवा णाही छेयपावयं" न स्वाध्यायाशपदे तुनैव लौकिकानि सामान्यलोकोपयोगीनि यानि वस्तूनि हस्तिशिक्षाधनुर्वेदनृत्तगीतादीनि विषयो यस्य स तथा, तुःपुनरर्थः, | दिक्रिया
रयत्नः सम्प्रवर्त्तत इति । इदमुक्तं भवति-यः स्वाध्यायादिषु चरित्रिणां चतुष्कालाधाराधनया यत्नः प्रवर्तते पापश्रुताव- यामादर॥३१३॥
ज्ञातीकरणे न स मोक्षाक्षेपैकहेतोश्चारित्रस्य संशुद्धिनिमित्तमेव । अत एवोक्तम्-"पैशाचिकमाख्यानं श्रुत्वा गोपायनं च करणोपदेकुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यावृतः कार्यः॥१॥ इति" ॥ ६७४ ॥ अस्यां च सत्यां यत्स्यात्तद्दर्शयति;- शपुष्टिःतत्तो उ पइदिणं चिय सण्णाणविवद्धणाए एएसिं। कल्लाणपरंपरओ गुरुलाघवभावणाणाओ॥६७५॥
ततश्चरणशुद्धेःस्वाध्यायादिसंयोगापादितायाः सकाशात् प्रतिदिनमेव संज्ञानविवर्द्धनया संज्ञानस्य मार्गानुसारिणो दरागादिवध्यपटहभूतस्य सुरलोकसौधाध्यारोहसोपानसमस्य श्रुतज्ञानलक्षणस्य या विवर्द्धना विशिष्टा वृद्धिस्तया, एतेषां है
चरित्रवतां किमित्याह-कल्याणपरंपरको भद्रभावपरम्परारूपः सम्पद्यते । कुत इत्याह-गुरुलाघवभावज्ञानाद् गुरुभू६ यान् लघुश्च तद्विपरीतो गुरुलघू तयोर्भावो गुरुलाघवं तेन गुणदोषावपेक्ष्य भावानामुत्सर्गापवादप्रवृत्तिरूपाणां यज्ज्ञा
नमववोधस्तस्मात् । इदमुक्तं भवति-ते हि शुद्धचारित्रतया प्रतिदिनं संज्ञानवृद्धौ सत्यां सर्वप्रवृत्तिषु गुणानां दोषाणां यथासंभवं गुरुत्वं लधुत्वं चावलोकमाना गुणगौरवपक्षाश्रयेणैव प्रवर्त्तन्ते । ततोऽस्खलितप्रसरां कल्याणपरम्परामवाप्य परमपदभाजो जायन्त इति ॥ ६७५ ॥ अथासद्ग्रहफलं विभणिषुराहः
C ॥३१३॥ एयमिह अयाणंता असग्गहा तुच्छबज्झजोगम्मि। णिरया पहाणजोगं चयंति गुरुकम्मदोसेण ॥६७६॥
GLORIOSIOSHOCKISTERIORIGIGA
SANGRECORNERALok