________________
जगन् अमंदरो ग्रहः म्वविकल्पात् तथायिधागीतार्थप्रज्ञापकोपदेशाद्वा विपर्यस्तरूपतया कस्यथिच्छास्त्रार्घस्यावधारणमसग्रहः, आदिगन्दात् तत्पूर्वकयोः प्रज्ञापनानुष्ठानयोर्ग्रहः, तैः परिहीणा विप्रमुक्ताः, अत एव प्रज्ञाप भोगादरादग्रहादियोगेऽपि संविग्नगीतार्थश्च प्रज्ञापयितुं शक्याः । तथा, श्राद्धा उत्तरोत्तरानुष्ठानचिकीपोपरिणामवन्तः बान्त्यादियुताः क्षमामाईवादिमाधुधर्मसमन्विताः । चः समुच्चये । विज्ञेया बोद्धव्या इति ॥ ६७२ ॥ __ अथामद्ग्रहपरिहाणावेच चारित्रिणो भवन्तीति समर्थयन्नाह;णाणम्मि दंसणम्मि य सइ चरणं जं तओ ण एयम्मि।णियमा णसग्गहाइ हवंति भववद्धणा घोरा ६७३ ॥
भाने मतिज्ञानादिलक्षणे, दर्शने च जिनोक्ततत्त्वश्रद्धानलक्षणे सम्यक्त्वे सति विद्यमाने, चरणं चारित्रं यद्यस्मात् २ मम्मयते, ततः कारणाद् न नैवं तस्मिन् चरणे सति नियमादसद्ग्रहादय उक्तलक्षणा भवन्ति भववर्द्धनाः संसारवृद्धि-13 दिनयः । अत एव घोरा नरकग दिपातफलाः, तन्मूलवीजमिथ्यात्वहासेनैव चारित्रप्राप्तेरिति ॥ ६७३ ॥
आठ-मा भूवन चारित्रिणोऽसद्ग्रहादयश्चारित्रघातकाः परिणामाः, परं “मोक्षः सर्वोपरमः क्रियासु" इति वचनात् । गर्यफियानिरोघे साधयितुमारब्धे किमर्थ स्वाध्यायादिषु क्रियाविशेषेषु यलः कर्त्तव्यतयोपदिष्ट इत्याशंक्याह;सज्झायाइसु जत्तो चरणविसुद्धत्थमेव एयाणं । सत्तीए संपयदृइ णउ लोइयवत्थुविसओ उ॥६७४ ॥ गाभ्यागादिएफलक्षणेषु यल आदरश्चरणविशुद्ध्यर्थमेव चारित्रसंशुद्धिनिमित्तमेवैतेषां चरित्रिणां शक्त्या सामर्थ्यानुरूपं