________________
ममानरत्यासेवते । तथा च पठन्ति-"निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।।8 अद्यर या मरणमस्तु युगान्तरे या न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥१॥” सुपुरुषशिरोरत्नभूतश्च चारित्री, कथ-16
मस्यान्यथा भावशुद्धिः सम्पत्स्यते ? इति ॥ ६६४ ॥ ६) दनादिया न पायं सोहणभावस्स होति विग्घकरा। वज्झकिरियाओ तहा हवंति लोगेवि सिद्धमिण॥६६५॥ का द्रव्यादयो द्रव्यक्षेत्रकालभावाः कुतोऽपि वैगुण्याद् वाढमननुकूलभावापन्ना न नैव प्रायो वाहुल्येन शोभनः शान्तोदात्त-1
परिणतिम्पो भावो मनःपरिणतिर्यस्य चारित्रिणःस तथा तस्य, अथवा, शोभनश्चासौ भावश्चोक्तरूप एव तस्य, भवन्ति विघ्न-1
करा व्याघातहतवः । प्रायोग्रहणं च मन्दमोहादिक्लिष्टकर्मक्षयोपशमवतः शोभनभावविघ्नसंभवेन मा भूत् सर्वत्र व्यभिचार हा इति । पटाते च"निमित्तमासाद्य यदेव किञ्चित् स्वधर्ममार्ग विसृजन्ति वालिशाः। तपःश्रुतज्ञानधना हि साधवो न यान्ति, हाकच्छे परमेऽपि विक्रियाम्॥१॥" इति। व्यवच्छेद्यमाह-वाह्यक्रियास्तु वहिापाररूपाः कायिक्यादयः पुनस्तथा यादृशा
गादयो वर्तन्ते तादृशा एव भवन्ति । नहि द्रव्यादिषु प्रतिकूलभावमागतेषु सामान्यात् शिष्टानां दानादयो, यतीनां चैपसणासुझादयोऽध्ययनादयश्च प्रवर्तन्ते । अत एवोक्तम्-"कालस्स य परिहाणी संजमजोग्गाई नत्थि खेत्ताई। जयणाए
राष्ट्रिय न जयणा भंजए अंगं ॥१॥" अधैतदेवोपचिनोति-लोकेऽपि शिष्टजनलक्षणे, न केवलमस्माभिरुच्यत इत्यपिगमार्थः, सिद्धमिदं यथा न द्रव्यादयः शुद्धभावविघ्नकराः सम्पद्यन्ते ॥ ६६५ ॥ एतदेव गाथात्रितयेन भावयति;दइयाकण्णुप्पलताडणंव सुहडस्स णिवुइं कुणइ । पहुआणाए संपत्थियस्स कंडंपि लग्गंतं ॥ ६६६ ॥