________________
उ. प. म.६
अष्टमद्दष्टान्तसंग्रहगाथा; -
चम्मानणद्वदह मज्झछिडदुलिगीवचंदपासणया । अण्णत्थ बुड्डणगवेसणोवमो मणुयलंभो
॥१३॥
किल कत्थइ वणगहणे अणेगजोयणसहस्सवित्थिन्नो । आसि दहो अइगहिरो अणेगजलयरकुलाइन्नो ॥ १ ॥ अइबहलनिविडमेवाड पडलसंछाइ ओवरिमभागो । माहिसचम्मेण व सो अवणद्धो भाइ सबत्तो ॥ २ ॥ केणवि कालवसेणं चड्डुलगीवो दुली परिभमंतो । संपत्तो उवरितले गीवा य पसारिया तेण ॥ ३ ॥ सेवालपडलछि अह समए तम्म तत्थ संजायं । दिट्टो तेण मयंको पडिपुण्णो कोमुइनिसाए ॥ ४ ॥ जोइस चक्काणुगओ निरव्भगयणस्स मज्झभागमि । सीरमेहोयहिलहरीसमजोन्हाण्हावियदिसोहो ॥ ५ ॥ आनंदपूरियच्छो तो चिंतइ कच्छवो किमेयं ति । किं नाम एस मग्गो किंवा अच्चभूयं किंचि ॥ ६ ॥ किं मम एगस्स पलोइएण दंसेमि सयणलोगस्स । इय चिंतिय निव्युड्डो तेसिं | अन्नेसणनिमित्तं ॥ ७ ॥ आणीयसयलसयणो जाव पलोएइ तं किल पएसं । नो पासइ वाउवसेण पूरियं तत्थ तं छिद्द ॥ ८ ॥ पत्तेवि कोमुई तम्मि दुलहा ससहरो व नहमज्झे । अव्भकओवद्दववज्जिओ य जह दुलहं एयं ॥ ९ ॥ तह संसारमहद्दहमज्शे बुडाण सयलजंतूण । पुणरवि माणुसजम्मो अइदुलहों पुण्णहीणाण ॥ १० ॥
अतित्रहृलत्वनिचिडत्वभावाभ्यां चर्मेव चर्म सेवालसंचयस्तेनावनद्धः सर्वथाच्छादितो यो इदस्तस्य मध्ये यत् कथं
१ क 'महोदति' ।