________________
- श्रीउपदेशपदे
॥ ३१ ॥
चित् तुच्छप्रमाणं छिद्रं संजातं तेन विनिर्गतया दुलेः कच्छपस्य ग्रीवया गलदेशेन चन्द्रस्य नभोमध्यभागभाजो मृगाङ्कस्य 'पासणय'त्ति लोचनाभ्यां कदाचिद्विलोकनमभूत् । ततस्तेन स्वकुटुम्बप्रतिबन्धविडम्बितेन ग्रीवामवकृष्य 'अन्नत्थ बुड्डण'त्ति अन्यत्र तत्स्थानपरिहारात् स्थानान्तरे ब्रुडनेन निमज्जनेन कथंचित् कुटुम्बस्य मीलने कृते 'गवेसणोवमुत्ति या गवेषणा प्रागुपलब्धरन्ध्रस्य तदुपमस्तत्तुल्यो दुर्लभतया मनुष्यलाभो मनुष्यजन्मप्राप्तिः । तुः पूरणार्थः ॥ १३ ॥ अथ नवमदृष्टान्तसंग्रहगाथा; -
उदहि जुगे पुवावरस मिलाछिडुप्पवेसट्टिंता । अणुवायं मणुयत्तमिह दुल्लहं भवसमुद्दमि ॥ १४ ॥
जह के दुन्नि देवा अच्चन्भुयचरियकोउहल्लेण । जुगछिड्डाओ समिलं विजोजइत्ता लहुं चेव ॥ १ ॥ कह एसा जुगछिडुं पुणोवि पाविजय मणे धरिडं । पत्ता सुमेरुसिहरे एक्को जूयं करे काउं ॥ २ ॥ अवरो उण तं समिलं पहाविया
अवरजलहीसु । खित्तं जुगं च समिला य पेच्छिउं ते तओ लग्गा ॥ ३ ॥ सायरजले अपारे सा समिला तं च जुगमहोगाढं । अइचंडचडुलपवणप्पणोल्लियाई भमंताई ॥ ४ ॥ थक्काई तत्थ बहुकालमागओ न उण तेसि संजोगो । संजो| गेवि न जाओ छिड्डुपवेसो य समिलाए ॥ ५ ॥ जह तीए समिलाए छिड्डपवेसो अईव दुल्लभो । तह मोहमूढचित्ताण माणुसत्तंपि मणुयाण ॥ ६ ॥
अथ गाथाक्षरार्थः;—‘उदहि'त्ति उदधौ 'जुगे'त्ति युगं यूपं 'पुव' त्ति पूर्वस्मिन् क्षिष्ठं, 'अवर'त्ति अपरस्मिन् जलधावेव
९ युगसमिलानि -
दर्शनम् ।
॥ ३१ ॥