________________
श्रीउपदे- विणिवेसिय पयंपियं जायतोसेण ॥४९॥ पूरेसु तुम मम वच्छ ! वंछियं विधिऊण राहं च । परिणेसु निव्वुई रायक- राधावेध शपदेण्ण गं अजिणसु रज्जं ॥५०॥ ताहे सुरेंददत्तो नरनाहं नियगुरुं च नमिऊण । आलीढट्ठाणठिओ धीरो घणुदंडमादाय निदर्शनम्।
४॥५१॥ निम्मलतेल्लाऊरियकुंडयसंकंतचक्कगणछिदं । पेहंतो अवरेहिं हीलिजंतोवि कुमरेहिं ॥५२॥ अग्गिययप्पमुहेहिं ॐ रोडिजंतोवि तेहि चेडेहिं । गुरुणा निरूविएहिं पासहिएहिं च पुरिसेहिं ॥ ५३॥ आयड्डियखग्गेहिं जइ चुकसि ताव तं
हणिस्सामो । इइ जंपिरेहिं दोहिं तजिजतोवि पुणरुत्तं ॥५४ ॥ लक्खुम्मुहकयचक्खू एगग्गमणो महामुणिंदो व । उव-४ लद्धचक्कविवरो राहं विंधइ सरेण लहुं ॥५५॥ विद्धाइ तीइ खित्ता वरमाला निव्वुईइ से कंठे । आणंदिओ नरिंदो जयजयसदो समुच्छलिओ॥५६॥ विहिओ वीवाहमहो दिण्णं रजं च से महीवइणा । जह तेण चक्कछिदं लद्धं, ण हु सेसकुमरेहिं ॥ ५७ ॥ तह कोइ पुण्णपन्भारभारिओ माणुसत्तणं लहइ । एयं अणोरपारं भवतारं परियडंतो ॥५८॥ ___ अथ गाथाक्षरार्थः;-चक्रेणाप्युपलक्षिते कन्याहरणे निवृतिसंज्ञराजकन्यकादृष्टान्ते राधावेधे प्रक्रान्ते सतीत्यर्थः, अस्फिटितेन लक्ष्यादन्यत्राव्याक्षिप्तेन अक्षणा दृष्ट्या ग्रहोऽवधारणं चक्राष्टकोपरिव्यवस्थितराधासंज्ञयन्त्रपुत्रिकावामाक्षिलक्षणस्य लक्ष्यस्येति गम्यते, 'चक्कनालाहिं'ति चक्रनालस्य चक्राधारस्तम्भस्याधःस्थितेन सुरेन्द्रदत्तेन कृतः, तदनु सज्जितशरेण तत्क्षणमेव राधा विद्धेति सामर्थ्याद् गम्यते । अन्येषां तु द्वाविंशतेः श्रीमालिप्रभृतीनामशिक्षितहस्तत्वेनालब्ध। राधावेधच्छिद्राणां अन्नत्थ नदृत्ति अन्यत्र लक्ष्याद् बहिस्तान्नष्टाः शराः । ततः प्रस्तुते किमायातमित्याह-तच्छेदनोपमो राधावेधाक्षिच्छेदोपमानो दुराप इत्यर्थः, मनुजलंभो मानुष्यप्राप्तिः, इतिशब्दो गाथापरिसमाप्त्यर्थः ॥ १२ ॥
२०