________________
च पापपरियाई। जुत्तं पवत्तिउं ते जेण खणो दुल्लहो एस ॥ २६ ॥ एवमणुसासणिज्जो अप्पा निच्चपि भवविरत्तेण । चित्तणं जेण न जाउ जिणमयं हाउमुच्छहइ ॥ २७ ॥ कमलुज्जलसीलसिरीसुगंधिणो बंधुणो य भुवणस्स । णिच्चं निसेवणिजा मणिणो गुणिणो पयत्तेण ॥ २८॥ दढमारूढगुणोवि हु जीवो इह साहुसंगपरिहीणो। पाउणइ गुणविणासं जएज्ज ता तेमि मंगकए ॥ २९ ॥ सिद्धंतधारगाणं विसुद्धसीलंगसंगसुभगाण । दूरठियाणं पि मणे करेज सुमुणीण संभरणं ॥ ३० ॥ मंतविवजियमोमजणंव निजीवदेहकिरियय । सुयवहुमाणविहीणं सुण्णं मन्नेज्जऽणुट्ठाणं ॥ ३१॥ तत्थ पढमं पदिसा मुत्तं तत्तो सुणेज्ज तस्सत्यं । सुत्तविहीणं पुण सुयमपकफलसंसणसरिच्छं॥ ३२ ॥ सुत्तं पढियंपि वह अपरिण्णा
यत्यमेत्यमक्सायं । सुकस्स इक्खुणो भक्खणंव ण खमं सकजस्स ॥ ३३ ॥ भणियाणायरणवओ समयण्णू पण्णवंति Pणाणंपि । भारकर चियदूभगमहिलाहरणंव बहुयंपि ॥ ३४ ॥ ता भववाहिचिगिच्छासत्थं सुत्थियपसत्थपरमत्थं । जिण-14
ययणमणुदिणं चिय पढिज निसुणेज्जऽणुविजा ॥ ३५ ॥ भाविज्ज भवसरूवं जह इह सरयन्भविन्भमं सवं । जीयं जोधपियमंगमाइग्यणदिद्वनट्ठति ॥ ३६ ॥ उद्यणपवणपणोल्लियमहल्लहलंतजलणजालम्मि । गेहम्मिव मन्नेजा खणंपि न खमो भवे वामो ॥ ३७ ॥ जह दुजणजणसंगो भंगफलो तह दुहावसाणो य । संसारे तह तियसत्तणाइसोक्खाण परिणामो ॥ ३८ ॥ एकोऽत्य समस्थ समत्थपसत्यवत्थुवित्थारफुरियमाहप्पो । पमुहावसाणसुंदरपरिणामो णवरि जिणधम्मो॥३९॥ तेण अलर लहुं लद्धं परिपालिउं इमं तुन्भे । परिपालियं च परमं वुढि नेउं पयट्टेजा ॥ ४०॥ धण्णा भवदुक्खाणं । तिपसाणमसंसलमससंसाणं । एयं विरेयणोसहमवएस केइ पावंति ॥४१॥ पडिवोहमागयाऽणेग तत्थ पाणी गया य
ASSASSSSSS