________________
श्रीउपदे
शपदे ॥२९८॥
॥९॥ संभोजनं संलपनं संप्रश्नोऽथ समागमः। एतानि ज्ञातिकार्याणि न विरुन्ध कदाचन ॥ १०॥ अन्नोन्नस्स पडिस्सु- नागश्रीन यमेवं ते काउं पइदिणं लग्गा । तह चेव भुंजिउं निच्चमेव वटुंतविस्संभा ॥११॥ कइयावि तत्थ सूरी सूरोव असेसभव
सर्भितधर्मरु
चिचरिकमलाण । नामेण धम्मघोसो नवघणघणगहिरनिग्घोसो ॥ १२॥ बहुपरिवारो सुबहुस्सुओ य दुच्चरचरित्तसंजुत्तो । विहरंतो संपत्तो कमेण चंपाए णयरीए ॥ १३ ॥ ईसाणकोणपरिसंठियम्मि रम्मे सुभूमिभागम्मि । उज्जाणम्मि निवेसो
त्रम्गहिओ समउदियविहीए ॥ १४॥ धम्माणुरागरत्तो पुरीजणो तस्स वंदणनिमित्तं । हरिसाओ निग्गओ खुहियजलहि में ८ कल्लोलसारिच्छो ॥ १५ ॥ निसुओ धम्मो गुरुणा कण्णामयपूरमणहररवेण । ससमयपरसमयवियाणगेण एवं कहिजंतो
॥ १६ ॥ यथा । निसुणंतु खणं परिरंभिऊण भवा! मणं समाहिम्मि । उवएसलेसमणवज्जकज्जमेवं भणिजंतं ॥१७॥ दुलहं ता मणुयत्ते पत्ते खेत्तारियत्तमेत्तो य । निम्मलकुलजाइसमग्गरोगयारूवसामग्गी ॥ १८॥ तत्थवि महहहद्वियकु
म्मस्स मयंकमंडलालोओ। धम्मंतरेण दुलहो जह तह जीवाण जिणधम्मो ॥ १९॥ पत्तोवि पमत्तेहिं सत्तेहिं पत्तयावि* उत्तेहिं । चिंतारयणव महोयहिम्मि हारिजए एसो ॥ २०॥ ता पाविऊण एवं मुक्कपमाएण कुसलपुरिसेण । एयथिरत्त- ६ 5 निमित्तं निसेवणिज्जाइं एयाई ॥२१॥ जिणसासणाणुरागो निच्चमचागो सुसाहुसंगस्स । सम्मं च सुयब्भासो तह तह भवभावणुलासो ॥ २२॥ मरुपहपहिओ कप्पदुमंव पोयंव जलहिजलपडिओ। चिंतारयणंव चिरं दालिदोवद्दवाभिहओ
॥२३॥ संपइ रे जीव! तुम धम्म सवण्णुणाहपण्णत्तं । पत्तो कहिंचि गुणं ता तं संपुन्नपुन्नो सि ॥ २४ ॥ सुलह सबंपि ॥२९८॥ 5 जए रे जीव सुरेसरत्तणाईयं । निबइसुहाण साहणमणहो दुलहो य जिणधम्मो ॥ २५॥ तम्हा इणमेव पुरो काउं हाउं
HUSANSAUSMS
OS4 6*06*6*6*