________________
श्रीउपदे- सवे ॥१४१॥ ततः कालेन वैताब्ये भूमौ चाप्सरसां समाः । कन्या बहललावण्या वह्वीः परिणिनाय सः॥ १४२॥ नन्दिषेणशपदे
पुरं यादवसम्बन्धी समायातः कदाचन । नगर्या मृत्तिकावत्यां देवकी देवकात्मजाम् ॥१४३॥ शुश्राव श्रवणा गर्भितवसु
नन्दकारिचेष्टां कृतस्पृहः । तां प्रति प्रगुणो यावदास्ते तावत्समागतः॥१४४ ॥ नारदः पूजितस्तेन पपृच्छे देव-18/ देवचरि॥२९६॥
कीगतम् । रूपं तेन च तुष्टेन सप्रपञ्चं प्रशंसितम् ॥ १४५॥ ततः केलिकिलत्वेन तस्यामेष गतः पुरि । देवकीमूल- त्रम्मागम्यमागम्य च गुणान् बहून् ॥ १४६ ॥ तथा प्रोचे यथैतस्याश्चक्षोभ स्मरसागरः । ततो देवकराजेन पुत्रीचित्तं विजानता ॥ १४७ ॥ वसुदेवः समाहूतः प्राप्तः कंससमन्वितः । शुभे दिने समाहूते देवकी परिणीतवान् ॥ १४८ ॥ दत्तं भाराग्रशो हेम नानामाणिक्यराशयः। कोटिर्गवां च गोपेन नन्देन कृतरक्षणा ॥ १४९॥ सूचितः सप्तभिः स्वप्नैः पद्म
नाभः सुतोऽभवत् । श्रीवत्सालंकृतोरस्कस्तमालदलसन्निभः॥ १५० ॥ तस्मिन् सुते परं प्राप्ते यौवनं घातिते सति । तेन । है कंसे तथारूपाद् वृत्तान्ताद् बहुविस्तरात् ॥ १५१॥ जरासंधेऽधिकं क्रुद्धे कंसस्य श्वशुरे सति । त्यक्त्वा सौर्यपुरी भीता P यादवाः पश्चिमां गताः॥१५२॥ अनेककुलकोटीभिः सहितो लवणोदधेः। नेतारं याचयामास हरिस्तत्रोपवासवान्॥१५२॥ निवासस्थण्डिलं तत्र पुरन्दरनिरूपिताम् । पुरी निर्मापयामास धनदः सर्वकाञ्चनाम् ॥ १५४ ॥ वसुदेवान्वयः स्फीति पुत्रपौत्रादिभिस्तथा । गतो यथा स वंशस्य पितामहपदं ययौ ॥१५५॥ विशुद्धपालितप्राच्यभवाभिग्रहतः फलम् । सम्पनमस्य सुभगलोकचक्रशिरोमणेः॥१५६ ॥ प्रसङ्गागतमेतच्च नन्दिषेणभवान्तरम् । यदुक्तं वसुदेवस्य चरितोद्धारतो
॥२९६॥ मया ॥१५७ ॥ इति नन्दिषेणचरितं समाप्तम् ॥