________________
ती प्ररोदितुम् ।। १२४ ॥ अक्षोभ्यः स्तिमितोऽन्येऽपि सोदराः स्वजनाश्च ये । लब्धप्रस्तुतवृत्तान्ता ज्येष्ठं संजग्मिरे मुदा
11 १२५ ॥ जरामंधादयो जाताः मसन्तोपा यथोचितः। रोहिण्या जगृहे भत्तो रुधिरश्चाभिनन्दितः॥१२६ ॥ कृतार्थी४ामि सता यस्य हरिवंशशिरोमणिम् । अवृणीत कृता चास्य पूजा दर्शितसम्भ्रमैः॥ १२७॥ यथोचितेन वित्तेन विधिना
राजभिस्तकः । गोभने दिवसे प्रासे पाणिग्रहविधिः कृतः ॥ १२८ ॥ विभवव्ययेन महता रुधिरेण धराधिपाः । जग्मुः मम्पजिताः स्थानं स्वं स्वं प्रीतिभरोद्वराः॥ १२९ ॥ द्वात्रिंशतं ददौ कोटीहिरण्यस्य नराधिपः । जामातुश्चातुरङ्गं च वलं ददी मदोत्कटम् ॥ १३० ॥ समुद्रविजयेनोक्तो रुधिरः स्वपुरं प्रति । कुमारं नेतुमिच्छामः सोत्कण्ठा वान्धवा यतः॥१३१॥ आम्नां तावदिहवैप कालं कथन मन्मुदे । प्रस्थानसमये राज्ञा कुमारः प्रत्यपद्यत ॥ १३२ ॥ अलं ते हिण्डितव्येन नाम रः कथंचन । नष्टो भविष्यसि पुनः, पादप्रणतमस्तकः ॥ १३३ ॥ वभाण बान्धवान् सर्वान् मिलितानानकदुन्दुभिः ।। क्षमणीयोऽपराधो मे यदुद्वेगः पुराकृतः॥१३४ ॥ जातः परं तथा कार्य यथा शोको भविष्यति । भवतां स्वप्नकालेऽपि मय्यवार्पितचेतमाम् ॥ १३५ ॥ समुद्रविजयप्रमुखा यादवाः सह बान्धवैः । प्रतिजग्मुर्निजं स्थानं तत्रैव स्थितवानसौ | ॥ १३६ ॥ अन्यदा रोहिणी पृष्टा तेन कस्मादहं त्वया । विमुच्य क्षितिपालानशेपानवगीतो वृतस्त्वया ॥ १३७ ॥ देवता 31 रोहिणी नाम प्रसन्ना मम वर्त्तते । तया निवेदितं भद्रे! यः स्वयंवरमण्डपे ॥१३८॥ पणवं वादयेत् तस्य भार्यात्वेन भविप्यमि । तदाकर्णनाजाततोपया त्वं पतिवृतः ॥ १३९ ॥ उदग्रभोगः संतस्थे यावत्तत्रान्यदा निशि । रोहिणी चतुरः । स्वमानईराने व्यलोकत ॥ १४०॥ गजाद्यन्यतमान् कालेनाभ्यसूत सुतं वरम् । रामोऽयमिति नामास्य कीर्त्तितं परमो-3
SAUSIEJAISALOITTE ME