________________
-SALA
श्रीउपदे- शपदे
वसुदेवोदाहरणम्
॥२९५॥
यावत् क्षोभमुपागताः। तावद् रुधिरराजोऽपि रोहिणीवसुदेववान् ॥ १०७॥ समकं रलनाभेन प्रविष्टो रिष्टनामके। निजे पुरे कृतश्चाथ सन्नाहः समरोचितः॥१०८॥ विद्याधरप्रभुः पूर्व वसुदेववशीकृतः । सारथिस्तत्क्षणे जातो लब्ध प्रौढवलस्ततः ॥१०९॥ निर्गतो नगरादेको लग्नं युद्धं परस्परम् । शितोग्रशरसंघातपातच्छिन्नदिगन्तरम् ॥११॥ तस्यानुमार्गश्चलितो रत्ननाभसमन्वितः । रुधिरोऽत्र क्षणं युद्ध्वा निर्जितः प्राविशत् पुरम् ॥१११॥ विद्याधराधिपतिना सारथित्वमुपेयुषा । सहितः केवलं तस्थौ वसुदेवो रणाङ्गणे ॥ ११२॥ तरुणैणपसंकाशमक्षोभं पुरतः स्थितम् । विलोक्य
भूभुजो जाता विस्मयाकुलमानसाः॥११३॥ ततो विमृश्य गदितं पाण्डुना कीर्तिपाण्डुना । न राजधर्म एषोऽयं यदेको 5 बहवो वयम् ॥ ११४ ॥ जरासंधो बभाणाथ कश्चनैकोऽत्र युध्यताम् । एतेन सह यो जेता भविता तस्य रोहिणी ॥११५॥
शत्रुञ्जयस्ततः प्राप्तः प्रोज्झन् बाणभरं पुनः। वसुदेवेन विहितः क्षणाच्छिन्नरथध्वजः॥११६॥ यमजिह्वातितीव्रण क्षुरप्रेण कचस्पृशा । एवं कालमुखोऽनेन मुण्डमौलिकृतो नृपः॥ ११७ ॥ एवमन्येऽपि राजानो हतविप्रहताः कृताः । तदा समुद्रविजयः प्रोत्थितो रोषरोपितः॥११८ ॥ लग्नो मोक्तुं शितान् शरान् स्वजीवितगतस्पृहः । वसुदेवश्च विदितभ्रातृका प्रहरत्यमुम् ॥ ११९ ॥ न सर्वथा परं छिन्ते आयुधानि ध्वजानि च । निरायुधविलक्ष्यत्वमानीतं वीक्ष्य तं नृपम् ॥१२०॥ निजनामाङ्कितो मुक्तो लिखितः पूर्वमेव यः । पादवन्दनसंसूचापरमः पुरतः शरः॥ १२१॥ गृहीत्वा वाचयित्वाथ लब्धार्थः ससहोदरः। मुमोच चापं सञ्जातप्रसन्नहृदयः क्षणात् ॥ १२२॥ वसुदेवो रथं मुक्त्वा यावदायाति संमुखम् । तावदास्यप्लुताक्षेण रथादुत्तीर्य भूभुजा ॥ १२३ ॥ पादयोनिपतन्नेष सर्वाङ्गालिङ्गितः कृतः । ततो मुक्तमहाक्रन्दो प्रवृत्तौ
6468-69069-
॥२९५॥