________________
एते नीतिपयोधयः । समुद्रविजयं पूर्व विधाय विधिना स्थिताः ॥ ९० ॥ कुरूणामधिपः पाण्डुरेप राजा सनन्दनः। अयं च दमयोपाख्यश्चेदिराजो निभाल्यताम् ॥ ९१ ॥ पांचालविपयस्वामी द्रुपदोऽयं नराधिपः । एवमन्येऽपि पालाः कमशो दर्शितास्तया ।। ९२॥ अरोचितेपु सर्वेषु व्यतिक्रान्तेषु च क्रमात् । मलिनच्छायेषु जातेषु रात्री दीपोझितेष्विय ॥ ९३ ॥ राजमार्गेषु, पणवशब्दसम्बोधिता सती । वसुदेवं प्रपेदे सा प्रातः श्रीरिव पङ्कजम् ॥ ९४ ॥ विनिद्रपारिजातादिकुमुमग्रथितां नजम् । कण्ठदेशे मुमोचास्य सर्याङ्गेपु दृशं तथा ॥ ९५ ॥ यदा शिरसि तस्यैपा निचि
पाक्षतान फिल । तदा प्रलयकालान्तकल्लोला इव पार्थिवाः॥९६ ॥ सर्वेऽपि चुक्रुधुभीमकोलाहलपरायणाः । अन्योउन्य प्रश्नयामामुः को वृतः कन्ययाऽनया? ॥ ९७ ॥ उक्तं कैश्चिद् विलन्ध्यैतान् राज्ञः पणववादकः । कश्चिदज्ञातजात्यादिगणयामो निराकृतिः ।। ९८ ॥ रुधिरो दन्तवल्केन प्रोचे प्रोच्चगिरा यथा । नो चेत्कुलेन ते कार्य किममी निकला-15
न्ययाः ॥ ९९ ॥ मीलिताः पार्थिवाः सर्वे, रुधिरः प्रत्यभापत । दत्तः स्वयंवरोऽमुष्या वृतः स्वरचितस्ततः ॥ १० ॥ 13 ततः को नाम दोषोऽस्य परदारेषु चाधुना । न कश्चित् कुलजातेन व्यवहारः कर्तुमिष्यते ॥ १०१ ॥ दमघोषेण भणित
मजातकुलसंस्थितेः । एतस्येयमयोग्योच्चैर्दीयतां क्षत्रजन्मनः ॥ १०२ ॥ विदुरेण कुलीनोऽयं नाम कश्चन सम्भवेत् । इत्यूचे वंशमस्याय विज्ञातं कुरुतादरात् ॥ १०३ ॥ ततश्च वसुदेवेन भापितं कः कुलस्य मे। प्रस्तावः कथने वाद एवमस्मिन्नुपस्थिते ॥ १०४ ॥ कुलं बाहुबलेनैव प्रकटं मे भविष्यति । सगर्व तद्वचः श्रुत्वा जरासंधोऽभ्यधादिदम् ॥ १०५॥5 मरलनाभं रुधिरं रे रे गृहीत सत्वरम् । येन पाणविकोऽप्येप आनीतः पदमीदृशम् ॥ १०६ ॥ तदादेशवशात् सर्वे |