________________
शपदे
श्रीउपदे- ९ तत्राकाशस्थया देव्या वभाषे सोमया यथा ॥ ७२ ॥ रोहिणीनामिका कन्या वितीर्णा ते स्वयंवरा । त्रिविष्णुपणवं तत्र वसुदेवोदाविवाहे त्वं च वादयेः॥७३ ॥ तत्तेनानुमतं सर्व गतो रिष्टाभिधं पुरम् । रोहिणी कन्यका लाभसस्पृहर्नरनायकैः॥७४॥
हरणम्कृतावासैर्वहिर्देशे विहितोत्तुंगमण्डपैः। जरासंधादिभिः सर्वै राजमानं समंततः॥७५ ॥ आतोद्यवादकैः सार्द्ध देशे चैकत्र ॥२९४॥
संस्थितः । शृणोत्युद्घोषणां राज्ञा सन्ध्याकाले प्रवर्त्तिताम् ॥ ७६ ॥ कल्ये रुधिरराजस्य मित्रादेवीतनूद्भवा । पुत्री या रोहिणी नाम भविताऽस्याः स्वयंवरः॥ ७७॥ विवाहप्रगुणैः सर्वैस्ततो भूत्वा नराधिपः । विवाहमण्डपः सर्वैर्भूषणीयः सभूषणैः॥ ७८ ॥ द्वितीये दिवसे सूर्ये पूर्वाव्योममधिष्ठिते । तदाताम्रकरालेपात् कुंकुमेनेव रञ्जितम् ॥ ७९ ॥ ततो गृहीतशृङ्गाराः कल्पपादपसन्निभाः । तालसिंहादिभिश्चिह्न राजन्तो राजलाञ्छनैः॥८॥रभसोल्लासितातोद्यशब्दपूर्णनभोन्तराः । उद्दण्डधवलच्छत्रच्छायाछिन्नातपास्तथा ॥ ८१ ॥ हस्त्यश्वरथयानानि यथायोग्यमधिष्ठिताः । सन्दधानाश्च
सम्पूर्णा स्वशोभा बलवाहनैः॥ ८२ ॥ प्राप्ताः स्वयंवरस्थाने सन्निविष्टा यथास्थिति । हेमाद्रिशिखरोत्तुङ्गविष्टरस्था यदा र ६ स्थिताः॥८३ ॥ जरासंधादयः सर्वे राजानश्चलचामराः । तदा स्वयंवरभुवं रोहिणी सर्वतो वृता ॥ ८४ ॥ चेटिकाचक्र-18 वालेन वृद्धैरान्तःपुरैनरैः। छत्रछन्नशिरोद्देशा चलत्पाण्डुरचामरा ॥ ८५॥ स्फुरत्सौरभसंभारगृहीतवरमालिका । विहितोदग्रशृङ्गारा साक्षाल्लक्ष्मीरिवाययौ ।। ८६॥ क्रमेण दर्शयामास लेखिका नाम भूपतीन् । अम्बधात्री स्थितानग्रे पुरंदर समाकृतीन् ॥ ८७॥ यथा वत्से! जरासंधः सिन्धुप्रान्तमहीपतिः। राजासौ निखिलक्ष्मेशशिरःपुष्पार्चितक्रमः॥८८॥ ॥२९४॥ उग्रसेनसुतः शूरसेनाविषयनायकः। एष कंसाभिधः पुत्रि! प्रतापाद् मित्रवत् स्थितः॥ ८९॥ अन्धकवृष्णेश्च सुतात
OSASSASSISTIRAHISANG
SSSSSSSASURGEOGRAM