________________
-
-
-
मातङ्गमदमर्दनकेमरी । अस्यास्ति सुजया देवी तस्यास्तद्गर्भसम्भवे ॥ ५५ ॥ द्वे पुत्र्यो स्तस्तयोरेका श्यामाख्या विजया हापग। गान्धर्वे नृत्यमार्गे च परां निष्ठामुपागते ॥५६॥ वितीर्णस्तोपतः पित्रा स्वयंवरविधिस्तयोः। लक्ष्मीभाजनमित्येवं हालक्ष्त्यमे त्वं विचक्षणः ॥ ५७ ॥ यद्यस्ति गीते नृत्ये च कौशलं ते ततो व्रज । यतस्ताभ्यां प्रतिज्ञातं सर्वलोकपुरस्सरम् 2011 ५८ ॥ गीतनृत्ये प्रकृष्टो यः स नी भो भविष्यति । समादिष्टा वयं राज्ञा, रूपस्वी तरुणः पुमान् ॥ ५९॥ ब्राह्मणः
नियो वापि गीतनृत्यविशारदः । द्रुतं कश्चित्समानेयस्तेनोक्तं काचिदस्ति मे ॥ ६० ॥ शिक्षा प्रस्तुतविद्यायां दर्शितो भभुतस्ततः । मस्नेहया दृशा तेन दृष्टः पूजां च लम्भितः॥६१॥ तत्रैव राजभवने स्थितश्चाभ्यासवासरे । गन्धर्व-18 नृत्ययोटे ते कन्ये पुण्यदर्शने ॥३२॥ उत्फुल्ललोचनाम्भोजे कुम्भिकुम्भपयोधरे । स्वःसिन्धुसैकताकारपृथुलश्रोणिमण्डले ॥१३॥ उन्मत्तकोकिलालापे कोमलस्वरभाषिते । गन्धर्वनृत्यशास्त्रेषु निपुणे अपि तेन ते ॥ ६४ ॥ किञ्चिद्विशेषमानीते राजा संस्तुष्टचेतसा । प्रदास्ते वासरे पाणिं तेनासी ग्राहितस्तयोः॥६५॥ राज्यस्यार्द्ध तथा दत्तं तत्संगमपरायणः ।
न्दः संचरन्नसी ॥६६॥ यावदास्तेऽन्यदा ताभ्यां पत्नीभ्यां समपृच्छयत । चेद् ब्राह्मणकु-12 लोत्पनो भवान् किमिति कौशलम् ॥६७॥ साङ्गाहिकासु सञ्जातं कलासु सकलासु ते । प्ररूढे प्रणये तेन सद्भावः ताकथितस्तयोः।। ६८ ॥ आपनसत्त्वा सम्पन्ना श्यामा पुत्रमसूत च । अर इति तन्नाम स्थापितं तत्र तिष्ठतः॥ ६९॥
जनानां प्रत्यभिज्ञानं वसुदेवोऽयमित्यभूत् । ततस्तस्मादपक्रान्तो वसुधां वहुविस्मयाम् ॥ ७० ॥ आहिण्डमानः प्रोद्दण्डचेष्टितः परिणीतवान् । कन्यां विजयसेनाद्या यौवनोदप्रविग्रहाः ॥ ७१ ॥ कालेन कौशलाभिख्यं देशमागतवानसौ ।।
RECALSSSSS
-