________________
-SSES
श्रीपपटेल गुटिकास्तिष्ठता गृहे ॥ ३७॥ तासां प्रभावतोऽलक्ष्यो वसुदेवोऽयमित्यभूत् । कदाचित् केनचित् क्वापि प्रच्छादितनिजा-2वसदेवोदाशपदे
कृतिः॥ ३८ ॥ सम्यङ्मार्गमजानानः प्रवृत्तो गन्तुमिच्छया । लब्धमार्गश्चिरेणैष ददृशे रथसंस्थया ॥ ३९ ॥ एकया दूध हरणम्
तारतारुण्यराजा कथमपि स्त्रिया । पित्रा गृहं निजं भनेंगेहतो नीयमानया ॥ ४०॥ अभाणि च तया तात! रथमारो॥२९३॥
प्यतामयम् । तथाकृते सहैवायं जगाम ग्राममनिमम् ॥४१॥ ततो भुक्तश्च तत्रायं सन्ध्याकाले समागते । तद्ग्राममध्यभागस्थे ययौ यक्षस्य मन्दिरे ॥ ४२ ॥ शुश्राव च जनाद् वार्ता तद्वासरसमुद्भवाम् । यथा सौर्यपुरे वहावद्य पातं व्यधालघुः॥४३॥ अन्धकवृष्णिपुत्राणां, प्रारब्धा यादवास्ततः । सान्तःपुरा महाक्रन्दं कर्तुं वत्सनिमित्तकम् ॥४४॥ 8/किमर्थमित्थं वृत्तोऽसि कर्तु मूढजनोचितम् । स्वप्नेऽपि विप्रियं वत्स! व्यधात्तव न कश्चन ॥ ४५ ॥ प्रतिवासरमुच्चोच्चद-5 र्शितप्रियचेष्टितः । सर्वोऽप्येष जनो वत्स! तवासीद्गुणवत्सलः ॥ ४६॥ एवमाक्रन्द्य सुचिरं कृताः प्रेतक्रियाः पुरम् । प्रतिजग्मुः सशोकेन चेतसा मलिनैर्मुखैः॥४७॥ ततश्चिन्तितमेतेन नूनं मद्विषया स्पृहा । मुक्ता सौर्यपुरस्थेन जनेनेत्थं निचेष्टता ॥४८॥ अतः स्वच्छन्दचारेण विहर्तुमुचितं मम । तथैव कर्तुमारब्धस्ततः सौभाग्यनीरधिः॥४९॥ ततो ६ विजयसैन्याख्य नगरे बहिरवस्थितः । दृष्टस्तत्रत्यलोकेन के वाऽकस्मादिहागताः॥५०॥ यूयमेवं तथा पृष्टस्तेनाप्येव
मकथ्यत । ब्राह्मणस्य सुतो विद्यासङ्ग्रहस्य कृतेऽधुना ॥५१॥ इहागतोऽहमुक्तस्तैस्तं प्रति प्रीतमानसैः । अस्यां वाप्यां * कुरु स्नानं मुञ्च खेदं च देहतः॥५२॥ तथा च विहितं तेन ततः पौरजनैः सह । छायां तरोरशोकस्य बहलां शीतला 5॥२९३॥ श्रितः॥५३॥ ततोऽसौ पुरलोकेन जगदे शृणु सम्प्रति । यदत्र नगरे वृत्तं विजयाख्यो नराधिपः॥५४॥ दुरवैरि
GRESENIGRAAGIRECRAC*
SchokGANGRECORRIGANGA