________________
ॐ
1549245
जापरे युवतयः पुरे । दर्शने निस्वपीभूता विचेष्टन्ते सविक्रियाः॥२०॥ ततो राजगृहस्यास्य मध्य एव यथा स्थितिः।
संभवेदस्य देवेन स प्रकारो विचिन्त्यताम् ॥ २१ ॥ उक्तः कुमारो राज्ञाऽथ यथावत् स गृहस्थितः । सौकुमार्यात् क्रियाः मर्याः करीमहंसि नो बहिः॥ २२॥ ततो विनीतरूपत्वात् स राजन्यगिरं मुदा । मेने पञ्जरसंक्रान्तकीरवत् स्थातुमुद्यतः ॥ २३ ॥ शिवादेव्याः कदाचिच्च सोऽद्राक्षीद् गन्धपेपिकाम् । बृहत्सौरभसंभारगन्धभाजनसङ्गताम् ॥ २४॥ स्वज्येष्ठभ्रातृजायायाः सत्केयमिति केलितः। गन्धमुष्टिं वलात्तस्या जग्राह ग्रहवानिव ॥ २५ ॥ तयासी वभणे किश्चिजातरोपाति
रेकया । यत एवमनाढ्यस्तत एव निरुध्यसे ।।२६ ॥ तच्छ्रुत्वा कर्णकटुकं वचस्तस्याः शनैरसौ । पप्रच्छभद्रे! वृत्तान्तः ४ाकीदशोऽयं निवेद्यताम् ॥ २७ ॥ तयाऽप्यूचे पुरस्त्रीणामसमंजसमार्गलम् । त्वत्तो जातमिति स्वामी त्वां गृहान्तर्यवी-15 विशत् ॥ २८ ॥ निर्विण्णोऽसौ ततश्चित्ते चिरमेवमचिन्तयत् । निष्कलंकप्रवृत्तेर्मे सम्पन्नः कथमीदृशः ॥ २९ ॥ पौरलों-14 कादसद्वादो गच्छामि तदहं दिशम् । एकां काश्चित्समाश्रित्य यत्रायं मां न पश्यति ॥३०॥ अस्तंगते जगद्वन्धौ भास्करे तिमिरे भरे । विजृम्भमाणे सजाक्षे जाते चोलूकमण्डले ॥ ३१ ॥ पद्माकरेषु संकोचभावभाव निशामुखे । स्थगिते नगरदारे निःसंचारेमु चाध्वसु ॥ ३२ ॥ एकाक्यलक्षितः सर्वैर्निर्जगाम पुरोदरात् । तद्द्वारि मृतकं दग्ध्वा वस्त्रखण्डे लिलेख सः ।। ३३ ॥ अंगारकज्जलेनवं यथा भ्राता कनिष्ठकः । समुद्रविजयादीनां राज्ञां विश्रुततेजसाम् ॥ ३४ ॥ जनापवाद-12 दुग्येन शल्यादपि गरीयसा । पीडितो ज्वलनज्वालापातमित्थमिहाकरोत् ॥ ३५ ॥ नगरप्रतोलिद्वारे वंशखण्डावलम्बितम् । तन्मुमोच त्वरायद्भिः पादस्तस्मादपाक्रमत् ॥ ३६ ॥ शरीरवर्णभाषादिभेदकारिभिरौषधैः । संयोजिताः पुरा तेन
CAUSAASTASAASHISHA HISAIGOS