________________
श्रीउपदे- है भव्या भावयामास भावनाः । अवश्यवेद्यदुष्कर्मविपाकादित्यचिन्तयत् ॥२॥ मन्ये नान्यस्य कस्यापि दुर्भगत्वं तथाs-8 वसुदेवोदाशपदे भवत् । यथा ममेति संमूढो निदानमकरोदिदम् ॥ ३॥ यद्यस्ति तपसो मेऽस्य फलमग्रभवे ततः । समस्तसुभगस्तोमशे- हरणम्
खराकारधारकः॥ ४॥ भवेयमिति संक्लेशादनुत्तीर्णो मृतश्च सन् । जातो वैमानिको देवः स्थितो भूरिमनेहसम् ॥ ५॥ ॥२९२॥
तत्रासावायुषो हानौ च्युत्वाऽस्मिन्नेव भारते । नगरे सौर्यपुराभिख्ये समाख्यामुत्तमां गते ॥ ६॥ समृद्धलोकसंवाससुन्दरे र मन्दरोपमैः । देवागारैर्वराकार राजमाने पदे पदे ॥७॥ अनेककुलकोटीभिः संकुले नकुलाकृतौ । विपक्षदन्दशूकानामु-है ६ अवैरविषात्मनाम् ॥ ८॥ हरिवंशशिरोरत्नतुल्यस्य वसुधाभुजः । अन्धकवृष्णेः प्रवरपन्यामुत्पन्नवानसौ ॥ ९॥ गर्भत्वेन
तिथौ शुद्धे दोहदे च विनोदिते । पर्यन्ते नवमासानां सा तं देवी व्यजीजनत् ॥ १०॥ समुद्रविजयादीनां देवताकारधारिणाम् । दशानामन्तिमं सूनुं सौभाग्यमणिरोहणम् ॥११॥ विहितश्चोत्सवश्वोच्चैर्यादवानन्ददायकः । समयेऽदायि नामास्य ॐ वसुदेव इलाभुजा ॥ १२॥ बद्धः कलाकलापेन लेभे यौवनमुत्तमम् । अत्रान्तरे पिता राज्यं दत्त्वा प्रथमसूनवे ॥ १३ ॥ है व्रतं गृहीत्वा संसिद्धः सोऽपि राज्यं यथास्थिति । चके शक इव स्वगर्गे बन्धुवृन्दादिनन्दितः॥१४॥ यदा यदा कुमा
रोऽसौ वसुदेवो गृहाबहिः । वम्भ्रमीति तदा तस्य सौभाग्यगुणविह्वलाः॥१५॥ पुरनार्योऽनिवार्येण कौतुकेन कुलस्थितिम् । व्यतीत्याक्षिप्तमनसस्तमेवैकं विलोकितुम् ॥ १६॥ स्वगृहोपरिभागस्था गृहद्वारगतास्तथा । वर्तन्ते नो निवर्तन्ते | है समीपस्थे गुरावपि ॥ १७॥ जातमत्यन्तमुन्मत्तं तत्पुरं परितस्ततः । पुरप्रधाना राजानं संभूयेदं व्यजिज्ञपन् ॥ १८ ॥
॥२९२॥ देवोऽयं शीलजलधिः कुमारोऽवालचेष्टितः । प्राणभङ्गेऽपि कुरुते चेष्टां नैव मलीमसाम् ॥ १९॥ सौभाग्यातिशयादस्य
SABASAHESAMACHAR