________________
मायोगनेन गृहाति चाभिग्रहमिमं तु वक्ष्यमाणं पुनः ॥ ६२३ ॥ १६ ॥ तमेव दर्शयति;-बालग्लानादीनां शिशुसरो-15|| गादमाघूर्णकाचार्योपाध्यायतपस्विशैक्षादिभेदभाजां साधूनां वैयावृत्त्यमन्नपानदानाद्युपष्टम्भलक्षणं मया तु मयैव केवलेन कितव्यं,न पुनरन्यः कश्चिदिच्छाकारविषयः कर्त्तव्यः केनापीति । एवं गृहीताभिग्रहो निधिलाभादपि समधिकं सन्तोषमुहं समभिग्रहं करोति तीनश्रद्धः समुघटितातितीवामिलापः । जातश्चतुर्वर्णश्रीश्रमणसंघमध्ये ख्यातयशाः समुत्पन्नश्लोकः तदा तस्य शक्रगुणोत्कीर्तिः-शक्रेण सौधर्मप्रभुणा गुणानां वैयावृत्त्यादीनां कीर्तनमकारीति ॥ ६२४॥ १७॥ ततोप्रधानस्य शक्रकृतगुणोत्कीर्तनं कस्यचिद्देवस्येहागमोऽवतरणलक्षणो जज्ञे । स च करोति द्वे श्रमणरूपे । तयोरेको ग्लानः मन् अटव्यां तिष्ठतीति विकुातिगतो यत्रासौ नन्दिपेणः साधुस्तत्राश्रये प्रविष्टो द्वितीयः साधुः॥ ६२५॥१८॥ रवीति म उपाश्रयागतेः-ग्लानः पतितोऽटव्यामेकः साधुः समस्ति । वैयावृत्त्यं तूक्तलक्षणं श्रद्धत्ते रुचिविषयीकरोतिर यस्तु कश्चित् , तुगन्दी पादपूरणायौं, स उत्तिष्ठतु उद्यमं करोतु क्षिप्रमिदानीमेव । श्रुतं च तद्वचनं नन्दिपेणेन मुनिना। ॥ २६ ॥ १९ ।। कीदशेनेत्याह-पाठोपवास उक्तलक्षणः, पार्यते तीरं नयते येन स तथा तमानीतं स्वयमेव सर्वसम्पकरीभिक्षाविशेषलब्ध कवलं ग्रासरूपं, विभक्तिलोपः प्राकृतत्वात् , प्रथमत एव ग्रहीतुकामेन । तद्देववचो यदा श्रुतमानंद श्रुतिपथावतारि सम्पन्नम् , तदा रभसोस्थितश्च रभसादुत्थित एव सन् ब्रवीति भण त्वं केन वस्तुना कार्य प्रयोजनमिति ॥ ६२७ ॥ २० ॥ पानकद्रव्यम्, इति प्राग्वत् , तत्र सन्निवेशे यन्नास्ति द्राक्षापानकादि, ब्रवीति तेन कार्यम् । इतिः पूर्ववत् । ततो निर्गत उपाश्रयाद् नन्दिपेणः पानकगवेपणार्धम् । तत्र च हिण्डमाने तृष्णाबुभुक्षाक्षामकुक्षौ करोत्यनेपणां
SHUROSH SASTROBOS