________________
तत् महिन्यत इति ? मुनि:-शक्तिमच्छासनात् सकलत्रैलोक्यसमगलसामर्य्यस्य पुरुषविशेषस्य शिक्षणात् । सैन्यं-कोला
नु को नामेप शक्तिमान् पुरुषविशेषः? मुनिः-सर्वज्ञः सर्वमतीतानागतादिभेदभिन्नं वस्तु जानाति हस्ततलन्यस्तनिस्तल४ास्यूलमुफाफलमिवानवरतमाकलयते यः सकलमुरासुरनरवृन्दवन्द्यपादारविन्दो भगवानहनिति । ततः ससन्तोपं सैन्य
लोकेन विसृष्टो मुनिः स्वस्थानं ययौ । एवमादि नगराभिप्रायप्रकटनाद्यनुचितं साधुजनायोग्यं सदा सर्वकालं भापासमितः
मन् न भापते, किन्तु यथा तेन संगतसाधुना भापितं तथा भाषेतेति ॥ ६१७ ॥ १० ॥ अथैपणासमितावुदाहरणमाह;दायमुदेवः-सहजनिजसौभाग्यवशभग्नसुभगंमन्यमनुजाभिमानो, दशमदशाहः, अन्धकवृष्णिनाममहाराजागाजः, तत्का
लरिवंदाममूतिपितामहीभूतः, वासुदेवपिता, पूर्वजन्मन्याहरणमेपणायामेपणानामिकायां समितौ । तदेव दर्शयति;मगह'त्ति मगधविषये नन्दिग्रामे गौतमो नाम धिग्जातिाह्मणः, चकचरः कुलालचक्रवद् यो भिक्षार्थी सन् प्रामादौ परति स चकचरो भिक्षाचर इत्यर्थः, समभूत् ॥ ६१८ ॥ ११॥ तस्य च गौतमचक्रचरस्य धारणी नाम भार्या आसीत्। एवं कुटुंबधर्मे प्रवर्त्तमाने कियति कालेऽतिक्रान्ते सति गर्भस्तस्या धारण्याः कुतोऽपि गत्यन्तरादभूत् समुद्भूतः । स
व स्वभावादनुपचितसमीहितसिद्धिहेतुपुण्यस्कन्धो वर्तते । अत एव धिग्जातिौतमनामा मृतः परासतामापन्नः। ६ केत्याह--'छम्मासे गम्भत्ति पण्मासग पडू मासा यस्य स तथा तस्मिन् गर्भे सति-तस्य गर्भेऽवतीर्णस्य पष्ठे मासे
पिता मृत इत्यर्थः । 'धिज्जाइणि त्ति जननी जाते उदरान्निर्गते तत्र गर्भ मृतेति ॥ ६१९ ॥ १२॥ ततो मातलेन प्रती-12 तरूपेण संवर्द्धनं वृद्धिमानीतोऽसौ प्रतिष्ठितनन्दिपेणनामा । तत्रैव मातुलगृहे 'कम्मकरण'त्ति कृषिपाशुपाल्यादिकर्म कर्तु
लकदERICA