________________
तिरितिनामिकाः समितयः पञ्च भवन्ति ज्ञातव्याः । किंलक्षणा इत्याह-प्रवीचारैकसरा: प्रवीचाराः कायवचसोश्चेष्टा15 विशेषाः, तमेवैकं सरन्त्यनुवर्तन्ते यास्तास्तथा, समिति संगतवृत्त्या इतिःप्रवृत्तिरित्यर्ययोगात्।गुप्तीरतः परं वक्ष्य इति६०३।।
मणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयकेहिं । पवियारेतररूवा निहिट्ठाओ जओ भणियं ॥६०४॥ है| मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरित्येवंलक्षणा गुप्तयो रागद्वेषादिभिर्दोपैविक्षोभ्यमाणस्यात्मनो गोपनानि तिस्रः समय
केमिः सिद्धान्तधवलगृहध्वजकल्पैराचार्यैः; कीदृश्य इत्याह-प्रवीचारेतररूपाः प्रवीचार उक्तरूपः, इतरशब्दात् तत्मतिधरूपोऽप्रवीचारस्तौ रूपं यासां तास्तथा निर्दिष्टा निरूपिता वर्तन्ते। यतः कारणाद् भणितं समयकेतुभिरेव ॥६०४॥18) | भणितमेव दर्शयति;
समिओ नियमा गुत्तो युत्तो समियत्तणम्मि भइयवो।कुसलवइमुदीरंतोजं वइ गुत्तोवि समिओवि॥६०५॥ 12 समितः सम्यग् योगप्रधानतया गमनभाषणादावर्थे इतः प्रवृत्तः सन् मुनिर्नियमाद् अवश्यंभावेन गुप्तः स्वपरयो कारक्षाकरो वर्त्तते । गुप्तः समितत्वे भजनीयो विकल्पनीयः । अत्र हेतुमाह-कुशलवाचं कुशलमधुरत्वादिगुणविशेषणां नावाचं गिरमुदीरयन्नुगिरन् सन् यद्यस्मात् 'वईत्ति वाचा गुप्तोऽपि समितोऽपि स्यात् । अनेन च समितो नियमाद् गुप्त इत्येतद्भावितं, गुप्तस्तु मानसध्यानाद्यवस्थासु प्रवीचाररूपकायचेप्टाविरहेऽपि गुप्तः स्यादेव ॥६०५॥ एताश्च यथा शुद्धाः स्युस्तथा चाहा
REC+Acccccccck