________________
श्रीउपदे- // पुत्विं सरूव पच्छा वाघायविवज्जयाओ एयाओ। कज्जे उवउत्तस्साणंतरजोगे य सुद्धाउ ॥ ६०६ ॥ | समितिगुशपदे पूर्व गुप्तिसमितिप्रयोगकालात् 'सरूवत्ति पदैकदेशेऽपि पदसमुदायोपचारात् स्वरूपावगमे सत्यासां पश्चात् प्रयोग- प्तिशुद्धि
प्रकार॥ २८५॥ काले व्याघातादिविवर्जिता धर्मकथादिव्यापारान्तरविकला एता गुप्तिसमितयः शुद्धा भवन्तीत्युत्तरेण योगः। कीदृशस्य
साधोरित्याह-कार्ये ज्ञानादावुपस्थिते एवोपयुक्तस्य सर्वात्मना, सामीप्येनात्मनोऽनन्तरयोगेऽपि ततोऽपि कार्यादव्यवहित एव कार्यविशेषे, उपयुक्तस्येति योज्यते, शुद्धा निर्मला भवन्ति । इदमुक्तं भवति-प्रथमत आसां स्वरूपे प्रवीचारादिलक्षणे ज्ञाते, ततः प्रयोगकाले व्यापारान्तरपरिहारेण व्याघातवर्जने सति, सर्वात्मनोपयुक्तस्यानन्तरयोगे च तथारूप एव चिकीर्षिते, एताः शुद्धि प्रतिपद्यन्ते, हेतुस्वरूपानुबन्धानां विशुद्धिभावात् । अत्र स्वरूपावगमो हेतुः । व्याघातवर्जिता कार्ये प्रवृत्तिः स्वरूपम् । अनन्तरयोगश्चानुबन्ध इति ॥ ६०६॥ । अथ तासामाहरणानि विभणिषुराहा18 एयासिं आहरणा निट्ठिा एत्थ पुवसूरीहिं । वरदत्तसाहुमादी समासतो ते पवक्खामि ॥ ६०७ ॥ 4 एतासां समितिगुप्तीनामाहरणानि दृष्टान्ता निर्दिष्टा अत्र जैने मते पूर्वसूरिभिः। कीदृशानीत्याह-वरदत्तसाध्वादी-18 है न्यष्टौ समासतस्तानि प्रवक्ष्यामीति ॥ ६०७॥
" ॥२८५॥ एतान्येवैकोनपञ्चाशद्गाथामिाचष्टे