________________
श्रीउपदे
शपदे डा गुणा
॥२८४॥
इत्थं श्रीमतीसोमोदाहरणमभिधाय प्रस्तुते योजनामाह
महाव्रतागुणठाणपरिणामे संते जीवाण सयलकल्लाणा । इय मग्गगामिभावा परिणामसुहावहा होति ॥६०१॥8 धिकार
समितिसंगुणस्थानकपरिणामे उक्तलक्षणे सति जीवानां सकलकल्याणानि, इत्येवं मार्गानुगामिभावात् शुद्धनीतिपथानुसरण
ख्यादि०लक्षणात्, परिणामसुखावहानि परंपरया सुखानुबन्धप्रधानानि भवन्ति । गुणस्थानकपरिणामवन्तो हि जीवा नियमाद् मार्गमेवानुसरन्ति, उन्मार्गानुसरणकारिणो मिथ्यात्वादेः कर्मक्षयेणैव गुणस्थानकपरिणामसंभवात् । ततः सकलकल्या-5 णलाभः सम्पद्यत इति ॥ ६०१॥
अथ महाव्रतान्यधिकृत्याह;गुणठाणगपरिणामे महत्वए तु अहिगिच्च णायाइं । समिईगुत्तिगयाइं एयाइं हवंति णेताइं॥ ६०२॥
गुणस्थानकपरिणामे उक्तलक्षणे सति महाव्रतानि, तुः पुनरर्थे, अधिकृत्याश्रित्य ज्ञातान्युदाहरणानि समितिगुप्तिगतानि समितिगुप्तिप्रतिबद्धान्येतानि भवन्ति ज्ञेयानि । समितिगुप्तीनां महाव्रतरूपत्वेनेत्थमुपन्यासः कृतः॥६०२॥ ___ अथ समितिसंख्यां स्वरूपं चाहाइरियासमियाइयाओ समितीओ पंच होति नायवा। पवियारेगसराओ गुत्तीओऽतो परंवोच्छ।६०३॥ 8 ॥२८४ ॥ ईर्यासमिति षासमितिरेपणा समितिरादानभाण्डमात्रनिक्षेपणासमितिरुच्चारप्रस्रवणखेलसिंघाणजल्लपरिष्ठापनिकासमि