________________
संग्रहगाथार्थ:
श्रीउपदे- बभूव, तथा तस्य मुक्तः प्रस्तुतो धर्मः । एतदेव च लोकोपहासभयादन्तराल एव स्वशरीरादुत्संघट्टीकृत्य मोचनं सर्व शपदे योजनीयमिति ॥ ५५९॥ १०॥ इत्थं झुंटणदृष्टान्तं सोपनयमभिधाय प्रस्तुते योजयति;-न नैवेशानां झुंटणवणिक्
सदृशानामेष धर्मो दातव्यः। किमर्थमित्याह-तेषामेव तु धर्म । ग्रहीतुमुपस्थितानामेव हितार्थम् , दृष्टान्तमाह-गाढग्ला॥२८१॥
नादीनां प्रबलज्वरादिरोगोपहतानां स्नेहादियुत इव घृतगुडादिसन्मिश्रित इवाहारः सूपोदनादि ॥ ५६०॥ ११॥ सोमाह ब्रवीति नेदृशा एव झुंटणवणिकल्पाः सर्वे प्राणिनो भवन्ति नियमेन । कुतः यतो बुद्धियुता अपि, हुर्यस्मादर्थे, अन्ये केचन भवन्ति । अत्र च गोबरवणिजा दृष्टान्तः॥५६१॥ १२॥ तमेव दर्शयति-विश्वपूर्या नगयों प्रकटं प्रसिद्धो दत्तो नाम नौवित्तको बभूव । अथ कथञ्चित् कालेन गच्छता दारिद्र्यमुत्पन्नं तस्य । ततः 'अप्पाहियसरणंति परलोकप्रयाणप्र-3 स्थितेन पित्रा या शिक्षा दत्ता तस्याः स्मरणमभूत् । अप्पाहियमेव दर्शयति-अभेद्ये मंजूषादौ स्थाने ॥ ५६२॥ १३ ॥
या तायककरण्डी तस्यां पट्टकः समस्ति । तत्र च गोतमद्वीपविशेष एव 'कज्जवोज्झना' उत्कुरुटिकाकचवरप्रक्षेपः 2 कार्यः । तत्र कृते रत्नतृणचारिगोदर्शनं भविष्यति । ततो गोवरे तासां गवां छगणे रत्नानि भविष्यन्तीति लिखितमास्ते 5 ६ ॥५६॥१४॥ ततो ज्ञात्वेदं पट्टकलिखितं वस्तु पश्चान्नगर्यामेवमाह सर्वत्र त्रिकचतुष्कादौ । यदाह तदेव दर्शयति-बुद्धिहै रस्ति, नास्ति विभवः । ग्रहोऽस्य च वर्त्तते इतिकृत्वाऽवधीरितो लोकेन । राज्ञा श्रुतमेतदस्य व्याहरणम् ॥५६४ ॥१५॥ २ शब्दयित्वा भणितो गृहीत विभवमिति । लक्षग्रहणं तु ततस्तेन दीनारलक्षग्रहणं च कृतम् ततः 'तद्दीवन्नूनिजामग'त्ति
गोतमद्वीपज्ञनिर्यामको गृहीतः । वहनभरणं कचवरस्य विहितम् ॥ ५६५ ॥ १६ ॥ एवं च विहिते हसति लोकः अहो ? है
SONGALOGROCEREMONOCOGEOGAGAN
॥२८१॥