________________
संग्रहगाथार्थ:
ROSENSIUS
श्रीउपदे- टू म्मभद्दगाई तह जह सुमिणेवि तीए वयणस्स । णो पडिवंधकराई अविय तदुच्छाहणपराई ॥२६७ ॥ सा सिरिमई तहा8 शपदे * सा सोमा परिपालिऊण जिणधम्मं । सुगई गयाओ कालेण गलियकलिलासिवपयम्मि ॥२६८॥ इति श्रीमतीसोमाक
थानकं समाप्तम् । अथ संग्रहगाथाक्षरार्थ:॥२८ ॥
श्रीपुरनगरे नन्दनदुहिता नाम्ना श्रीमती श्राद्धा जिनशासनश्रद्धानवती समासीत् । सोमा च तस्याः सखिका मैत्र्य४ स्थानं पुरोहितसुता, इति प्राग्वत् संजातेति ॥ ५५०॥१॥ कालेन तयोः प्रीतिवृद्धिरभूत् । धर्मविचारे प्रतिदिनं प्रव
र्तमाने तस्याः सोमायाः संबोधिः सम्यक्त्वरूपा समपद्यत । तथा, व्रतग्रहणेच्छा श्रावकजनयोग्यव्रताङ्गीकारवाञ्छा समजनिष्ट । श्रीमत्या च परीक्षा प्रस्तुता । तस्यां च झुंटणवणिग्दृष्टान्तो विहितः॥ ५५१ ॥२॥ स चायम्-अङ्गदिका 8 नाम नगरी । तस्यां च धनश्रेष्ठी समभूत् । अन्यदा च स्वामिपुरात् शंखश्रेष्ठी तत्राजगाम । तयोश्च व्यवहरतोईढा
प्रीतिरभूत् । तस्याः प्रीतेर्वृद्धिनिमित्तमजातापत्ययोरनुत्पन्नापत्ययोः, तथेति समुच्चये, दानं वरणकरणरूपमजायत है॥५५२ ॥ ३ ॥ समये च धनस्य पुत्रः शंखस्य दुहिता जाता। प्राप्तवयसोश्च तयोर्विवाहः कृतः। भोगाश्च प्रवृत्ताः।
कथञ्चिद् भाग्यपरिहाणौ दारिद्यं समुत्पन्नम् । पत्नीभणनं पत्युरभूत् , यथा-गच्छ श्वशुरकुलं मदीयं पितृगृहमित्यर्थः ६ मार्गय याचस्व झुंटणकं पशुविशेषम् ॥ ५५३ ॥ ४॥ 'साणागिइ'त्ति श्वाकृतिः श्वाकारः, तको झुण्टणकः, खलुवाहै क्यालंकारे, कम्बलरनं च तस्य पशो रोमभिर्जायते पड्भिर्मासै रित्यर्थः कर्त्तयाम्यहं महामूल्यं दीनारलक्षमूल्यमित्यर्थः ।॥ ५५४ ॥ ५॥ स पुनः पशुरुत्संघट्टः शरीरसंघद्दविकलो न मोक्तव्यः । सदापि रात्रौ दिवा चेत्यर्थः। म्रियत इति
ROSAGROGRAGAGARIKAAGRIGANGA
OSHOCOLLISUUS
॥२८॥