________________
गृहीतव्यवहारः । गमनं तत्र द्वीपे । तथा कज्जत्रोज्झनं चैव । तत्र विहिते गोदर्शनं गोमयभरणं वहनानामत्यर्थमिति ||| ५६६ ॥ १७ ॥ आगमनं निजनगरे । ततो राजदर्शनम् । आनितम् त्वया द्वीपान्तरात् किमिति राजप्रश्ने गोवरो देव ! आनीत इत्युत्तरं दत्तम् । राजा प्राह-उच्छुल्कं तव भाण्डम् । प्रसाद इति तेन भणिते हसनं लोकस्य । प्रवेशना ततः स्वगृहे भाण्डस्य ॥ ५६७ ॥ १८ ॥ समये चाग्निज्वालनं गोमयपिण्डानाम् । ततो रत्नानि व्यक्तीभूतानि । अतश्च विक्रयेण | रजानां परिभोगोऽन्नादिगोचरः समजनि । एवं च लोकपूज्यत्वं तथा लोकोपहासावधीरणेन यो निश्चयः कार्यगतस्तस्मात्प्रातमेतेन भन्यसत्त्वेन कल्याणयोग्यजीवेनेति ॥ ५६८ ॥ १९ ॥ पट्टकसदृशी आज्ञा, एवमादीहापि धर्मविषये योजनीयमेव | निःशेषं निजवुद्धा ज्ञायकेन सता यथाविषयं यथायोगमिति । तथाहि पट्टकसदृशी आज्ञा, पितृस्थानीयो गुरुः, उपहासस्थानीया अन्यजनवादाः, ग्रहित्वस्थानीयं स्वाभिप्रायस्य ज्ञानं लोके स्वप्रकाशनं, रलस्थानीयो धर्म इति ॥ ५६९ ॥ २० ॥ ईशानां गोवरवणिक्सदृशानां धर्मो दातव्यः परहितोद्यतेन गुरुणा । इह जगत्यात्मंभ रित्वमितरथा ईदृशानामप्यदाने । यदि नामैवं ततः किमित्याह - तदात्मंभरित्यमनुचितमीश्वराणामिव ॥ ५७० ॥ २१ ॥ एवं लव्धतदभिप्रायया श्रीमत्या | नीता प्रतिनीसमीपं साध्वीसकाशम् । कमित्याह - प्रतिश्रयं वसतिम् । कमित्याह - साधयित्वा वृत्तान्तं न कल्पते मम मतदानं कर्त्तु, किन्तु प्रवर्त्तिन्या एवेतिरूपम् । तत्रापि प्रतिश्रये गता प्रवर्त्तिन्या महत्तरया यथाविधि उचितसम्भाषणादिना विधिनेत्यर्थः दृष्टा सा । इति प्राग्वत् ॥ ५७१ ॥ २२ ॥ दानादिभेदभिन्नः कथितो धर्मश्चतुर्विधस्तस्याः, कर्मोपशमेन तथा | मोमायाः परिणतश्चैव ॥ ५७२ ॥ २३ ॥ ततो विधिनाऽणुत्रतग्रहणं पालनमनुवर्त्तनं तस्य । ततोऽप्रीतिकं गुरुजनस्य । भणितं