________________
श्रीउपदे
शपदे
OSTOSTEOSAST
॥ २७५॥
चउविहो धम्मो । एसो अपारसंसारखारजलरासिवरपोओ॥११३॥ एसो वियडदुहाडविनिग्रहणपर्यडजालहबवहो । एसो
श्रीमती8 समत्थतिहुयणजणलच्छीवल्लिमंडवओ ॥ ११४ ॥ एसो सयलसमीहियफललाभे निच्छएण कप्पतरू । किं वहुणा णो एत्तो 8 सोमाहरसुंदरतरमण्णमत्थि जए ॥ ११५॥ एवं सुयधम्माए सोमाए वासिइव वत्थम्मि । रंगो सवंगेवि य तक्खणओ परिणओ
णप्र०धम्मो ॥११६॥ सयलभुवणावयंसो भत्तिभरो णयसमत्थतियसेसो । पडिवन्नो अरिहंतो भगवंतो देवबुद्धीए ॥११७॥ समतणमणी मुणी जे ते गुरुणो सयलसुगुणजियगुरुणो । निस्सेसकम्मसेलासणी य धम्मो जिणाणं मे ॥ ११८ ॥ इय पडिवन्ना सम्मत्ततत्तमित्तो अणुधए पंच । राईभोयणविरई छटे तुट्ठा पणट्ठमले ॥ ११९ ॥ पीयामयरसपूरब झत्ति सा निबुइं परं पत्ता । गिहमागयाए तत्तो कहिओ जणयाण वुत्तंतो॥ १२०॥ नियवंसम्मि कयाइवि केणावि अणुट्ठिओ ण 5
जो धम्मो । सो पडिवन्नो धूयाए अम्ह इय सुणियमेत्ताओ ॥ १२१ ॥ उप्पन्नअणन्नसमाणमन्नुवेगो तओ जणगलोगो। | भणइ वच्छे! तुमए अणुट्ठियं दुहु जं धम्मो ॥ १२२ ॥ मुक्को नियवंसवसा समागओ वंससंभवा सवे । एयस्स कारिणो वालिसत्तमारोविया जेण ॥ १२३ ॥ ता वच्छे! मुंच इमं धम्म नियवंससंभवं भयसु । पुवपुरिसाण लंघणममंगलाणं जओ मूलं ॥ १२४ ॥ कह देवयासमाणं गुरूण पडिउत्तरं ममं काउं । जुज्जइ ता केण अहं तोसमुवाएण आणेमि? ॥ १२५ ॥ एवं चिंतंतीए तीए आभासियाई जह धम्मो। गहिओ गणिणिसमीवे तयंतीए चेव मोत्तवो ॥ १२६ ॥ तह नीयाणि तयंते मा नाम कहंचि उवसमं जंति । इय चिंतिऊण तीए पवत्तिणीए समीवम्मि ॥ १२७ ॥ जा निजंति
॥२७५॥ निवपहे घरमारी ता निभालिया घोरा । सा पुण जह संजाया तह किंपि समासओ वोच्छं ॥ १२८ ॥ तत्थेव पुरे वहुवि
OSSA!