________________
श्रीउपदे- पुरवराहे तहाविहं पाविउ छलं किंचि । सूलासिरम्मि आरोविऊण पंचत्तणं नीओ ॥ १२६ ॥ एत्थ विसेसोवणओ एसो राधावेध शपदे दंसिज्जए जहा राया। तह एस धम्मियजणो जह सो चोरो तह य देहो ॥१२७ ॥ जह तस्स धणुवओगो विहिओ निदर्शनम्।
विविहेहिं तेणुवाएहिं । तह देहाउ इमाओ कजो सामत्थउवओगो ॥ १२८ ॥ जह सो तेणो तेणं धणरहिओ एस इइ ॥२८॥
मुणेऊणं । आरोविय सूलाए पुचिल्लवराहदोसेण ॥ १२९ ॥ नीओ जीवियपज्जतमेस देहोवि झीणसामत्थो । सूलासमारणअणसणविहिणा अंतम्मि मोत्तवो ॥ १३० ॥ इति ॥ ____ अथ गाथाक्षरार्थ:-स्वप्ने इति द्वारपरामर्शः, चंद्रग्रसने स्वप्ने इव चन्द्रपानलक्षणे सति मण्डकराज्ये उक्तरूपे संपन्ने द्वयोर्देशिकमूलदेवयोः, कुत इत्याह-'वीणणओ'त्ति स्वमफलव्यञ्जनात् कार्पटिकफलस्वप्नपाठककृतात् ततो देशिकेन ज्ञातव्यञ्जनप्रस्तुतस्वप्ने राज्यफलेऽवबुद्धेऽनुतापः पश्चात्तापः कृतः, 'सुविणे' इति ततः पुनरपि प्रस्तुतस्वमलाभाय स्वप्ने शयने प्रक्रान्ते सति तल्लाभसमं प्रस्तुतस्वमलाभसदृशं, खुरवधारणे, मनुजत्वं प्रस्तुतमिति ॥११॥ ___ अथ सप्तमदृष्टान्तसंग्रहगाथा;
चक्केणवि कण्णहरण अफिडियमच्छिगहचकनालाहे। अन्नत्थ णद्वतच्छेदणोवमो मणुयलंभो ति॥१२॥ ॐ ६ इंदपुरे इव रम्मे इंदपुरवरम्मि आसि नरनाहो । नामेण इंददत्तो इंदो इव विबुहमहणिज्जो ॥१॥ सिरिमालिपमुह
॥२८॥ पुत्ता वावीसमणंगचंगरूवधरा । बावीसाए देवीणमत्तया तस्स य अहेसि ॥२॥ एगम्मि य पत्थावे अमच्चधूया रइवर पञ्चक्खा । दिवा तेणं गेहे कीलंती विविहकीलाहिं ॥३॥ ता पुच्छिओ परियणो कस्सेसा तेण जंपियं देव। मंतिसुया,
985-CSROGRESS
NSSSSSS 2R5R1