________________
६ तव्योऽधिसोदच्यो मुमुक्षुणा जीवेन व्याधिः कुष्ठातिसारादिः सनत्कुमारराजर्पिवत् । तथा च पठ्यते-"कंडू अभत्त
सद्धा तिबा वियणा य अच्छिकुच्छीसु । सासं खासंघ जरं अहियासे सत्त वाससए ॥१॥" यतः, "पुर्वि कडाणं दुप्परिकताणं वेयइत्ता मोक्खो, नत्थि अवेयइत्ता तवसा च ज्झोसइत्त" त्ति । अथ दुर्बलसत्त्वतया व्याधिवाधामसहमानस्य कस्यचिद् यदार्तध्यानमुत्पद्यते संयमयोगा वाऽवसीदेयुः, तदा किं कर्त्तव्यमित्याशंक्याह-तद्भावेऽप्यातध्यान
. अपिशब्दात संयमयोगापगमे च विधिना निपुणवैद्यगवेषणादिलक्षणेन प्रतीकारप्रवत्तेनं चिकित्सारम्भणं ज्ञेयम.12 | अन्यथा चिकित्साप्रवृत्तावपि न कस्यचिद् व्याघेरुपशमः स्यात्, किन्तु तद्वृद्धिरेवेति ॥ ५४३॥ 18/ ननु कश्चित् साध्वादिः पुष्टालम्बनमुद्दिश्य प्रतिकारं कुर्यात्ततः किं निर्जरा स्याद् नवेत्यत्राह;
हूँ सवत्थ माइठाणं न पयद्दति भावतो तु धम्मम्मि । जाणतो अप्पाणं न जाउ धीरो इहं दुहइ॥ ५४४॥ TE सर्वत्र गृहस्थसम्बन्धिनि यतिसम्बन्धिनि वाऽनुष्ठाने मातृस्थानं मायालक्षणं न नैव प्रवर्तते । केत्याह-भावतस्तु हा परमात एव धर्मे व्रतपरिणाम सम्पन्ने सति । यतः, कुतः । जानन् लब्धसम्यग्वोध आत्मानं सर्वापरप्रियपदार्थाभ्य-16 ६ धिकं न नैव जातु कदाचिदपि धीरो बुद्धिमान् इह जगति द्रुह्यति द्रोहविषयं करोति मातृस्थानविधानेनेति ॥ ५४४ ॥ __ एतदेव कुत इत्याह:- .
SURES GORMERCURRC
KKALKA
कोडिच्चागा कागिणिगहणं पावाण ण उण धन्नाणं। धन्नो य चरणजुत्तोत्ति धम्मसारो सया होति ॥५४५॥