________________
'श्रीउपदे
तस्याश्चाश्रद्धानेऽप्रतीतौ कौचिद् द्वौ देवौ ॥ ५३६॥१॥ कृत्वा विधाय वैद्यरूपं भणतः, यथा-त्वां प्रज्ञापयावो नीरो-5 आरोग्य
गदेहं विदध्वः आवाम्, इति वाक्यपरिसमाप्ती, परं रजन्या रात्री परिभोगोऽशनादीनां मधुमद्यमांसम्रक्षणानां चतुर्णा द्विजनिदशपदे
तेषां भोगो विधेय इत्यर्थः॥५३७ ॥२॥ ततस्तस्य रोगनाम्नो ब्राह्मणस्य 'बृहस्पतेरपि सकाशात् समधिकप्रतिष्ठस्या- र्शनम्॥२६६॥8 नेषणमप्रतिपत्तिरूपं संवृत्तम् । यतः परिभावितमनेन "वरं शृङ्गात्तुङ्गाद् गुरुशिखरिणः वापि विषमे, पतित्वाऽयं कायः 8
कठिनषदन्तर्विदलितः। वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने, निपातो वा वह्नौ तदपि न कृतः शीलविलयः ॥१॥” इति । ततस्तस्य चिकित्साऽनिच्छायां कथना निवेदना राज्ञः स्वजनस्य चैव वान्धवलोकस्य 'तेसिं तु' ताभ्यां
वैद्याभ्यां पुनः कृता, यथायमावाभ्यां क्रियमाणामपि चिकित्सां नेच्छति, न चैतत् सुन्दरम् , यतः पठन्ति कुशलाःF"विषं कुपठिता विद्या, विषं व्याधिरुपेक्षितः। विषं गोष्ठी दरिद्रस्य, वृद्धस्य तरुणी विषम् ॥१॥” इति । ततो "लग्गण
सत्थकहाहिं ताणंति” लगनं बद्धादरत्वं तस्य चिकित्साकारणे, कथमित्याह-शास्त्रकथाभिस्तेषां राज्ञः स्वजनानां च; राजा स्वजनाश्च शास्त्रकथाभिस्तं चिकित्सायां प्रवर्तयितुं लग्ना इति भावः, यथा-"शरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः। शरीराच्छ्रवते धर्मः पर्वतात् सलिलं यथा ॥१॥" नहि देहविनाशे कस्यचित् काचित् प्रत्याशा साफल्यमश्नुते, इति वथा देह एव रक्षणीय इति । इदं च तैरुच्यमानस्येतरस्य रोगनाम्नो द्विजस्य संवेगो देहादिप्रत्याशापरिहारेण निर्वाभिलाष एव विजृम्भितः। यथोक्तम्-"जं अज्ज सुहं भविणो संभरणीयं तयं भवे कल्लं । मग्गंति निरुवसग्गं ४ ॥२१ ॥ पवग्गसुहं बुहा तेण ॥१॥" ५३८ ॥३॥ ततस्तेन देहार्थपीडाज्ञानाद् देहार्थयोः पीडादृष्टान्तात् "आपदर्थे धनं