________________
एवं च प्रतिकूलकदर्शनप्रार्थनाभी राजपलीकृताभिः क्षुभितश्चलितो न धीरः ॥ ५२९ ॥ ४॥ मुक्तमात्रे च तत्र देव्याः15 कमलसेनाभिधानायाः सर्पभक्षणं वृत्तम् । तेन च तस्या मत्रतत्रप्रयोगेण जीवापनं जीवनमाहितं, देशनया सम्बोधिनिधर्मप्राप्तिलक्षणा। ततश्चैत्यभवनकारणं राज्ञा विहितं, विरमणं चैव पापादिति ॥ ५३० ॥५॥ __ अनोवि य घंपाए सुदंसणो सीलपालणवयम्मि । सत्यंतरेसु सुबइ एवं चिय तंपि वोच्छामि ॥१॥ सिरिवासवपुअपयारविंदजुगलरस वासुपुज्जरस । भवणपरिमंडियाए अहेसि चंपाए णयरीए ॥२॥ सिरिएरावणवाहणसमाणविहवेण| संजुओ राया । दहिवाहणोत्ति जणगोत्ति विस्सुओ चंदणज्जाए ॥ ३ ॥ वीरजिणसिस्सिणीए सीसारोवियगुरूजणाणाए । | नियमीलसमहिणंदियसंकंदणयमुहहिययाए ॥४॥ छत्तीससहस्सज्जासमूहपरिवजमाणचलणाए । उग्घडियकेवलामलजाणाए सिवगइगयाए ॥ ५॥ करकंडुणोवि जणओ भुयदंडमखंडिओरुवइरस्स । भूवइणो वालस्सवि पुन्नवसाणीयरजस्म ॥ ६ ॥ तस्सासि सरयससिविंववयणिया नीलनलिणसमणीया। अभया णामेण पिया सबंते उरपहाणगुणा ॥७॥ तथितियकजाणं सवेसिं पंडिया विहाणम्मि । नामेण पंडिया तीए अंबधाई तह अहेसि ॥ ८॥ तह तत्थ उसभदासो | मेठी मुपइटिमो विसिठेसु । दुद्धोयहिसलिलसरिच्छसच्छसच्छायलच्छीए ॥ ९॥ सुगुरुसमीवाहिन्जियजिणसमयवसोवलउसम्भावो। निययावत्थोच्चियधम्मकज्जवोलिजमाणदिणो॥ १०॥ तस्साणवज्जकज्जा लज्जामज्जायमंदिरं भज्जा। आसी य अरहदासीनामा सपंगचंगीगी ॥ ११॥ तेसि गिहे महिसीणं एगो रक्खाकरो सुभगनामो। होत्था पत्थयकजे समत्यो भद्दगप्पगई ॥ १२ ॥ सो अन्नया नईए तडम्मि सीयम्मि दुरहियासम्मि । निवडंतम्मि वियाले गेहाभिमुहं अइ
ASSASS HISTORIASISASA