________________
*
शपदे
**
*
श्रीउपदे- द याओ पवत्तंति ॥५२॥ जिणविंबपइट्ठाओसुसाहजिणधम्मदेसणाओय।कल्लाणगाइअट्ठाहियाओ निच्चं च पूयाओ॥५॥ एवं सङ्ग्रह
र संसारोदहिमज्झनिबुड्डाण तारणतरंडं । जं दसणस्स सुद्धी एएण विणा ण संभवइ ॥५४॥ कारावियं मणोहरमुत्तुंगसिहरो- गाथार्थः
हपूरियनहग्गं । तियसविमाणसरिच्छं लच्छीगेहं जिणाययणं ॥५५॥ तेसिं अन्नेसिं चिय जीवाणं विरमणं च पावाओ। ॥२५८॥
पाणवहाईयाओ संजायं तत्थ परिसुद्धं ॥ ५६ ॥ अथ संग्रहगाथाक्षरार्थः___ कौशाम्ब्यां पुरि श्राद्धो जिनवचनश्रद्धालुः सुदर्शनो नाम श्रेष्ठिपुत्रः समभूत् । तस्य च जितशत्रुराज्ञो देव्या कमलसेनाभिधानया संव्यवहारे क्रयविक्रयलक्षणे सम्प्रवृत्ते यत्कथंचिद्दर्शनं संजातम् । तस्मात्तस्याः सुदर्शनेऽनुरागः कामलक्षणः संपन्नः ॥ ५२६ ॥१॥ तं च प्रलयज्वलनतुल्यदाहकारिणमसहमानया चेटीप्रेषणमकारि, भणिता च
यथा-देवी ब्रूते-प्रीतिस्त्वयि मम सम्पन्ना। भणितं च सुदर्शनेन, यदि सत्यकं निर्मायमेतत् , ततो धर्म जिनप्रज्ञप्तं 8 परपुरुषनिवृत्तिलक्षणं कुरुष्व विशुद्धं चित्तरुचिसारम् । एवं धर्मकरणे एषा मयि प्रीतिर्यद्यस्माद् भवति सफला मच्चि-5 त्तावर्जनरूपफलवती । इतिः प्राग्वत् ॥ ५२७ ॥२॥ रागनिवेदना तया कृता, यथा-रागे निवर्तमाने शक्यते धर्मः कर्तुं, ततः कुरु मदुक्तमिति तेनोक्तं दोषोऽपराध एष पररामाभिगमरूपः स्वपरयोर्नरकहेतुरिति । एवमादिधर्मदेशनया से प्रतिषिद्धया तया पर्वदिवसे प्रतिमास्थितस्य स्वयमागम्योपसर्गः प्रस्तुतबतभङ्गफलः कर्तुमारब्धः ॥५२८ ॥३॥ ततो व्रताचलनात् सा राज्ञी तं प्रति प्रद्वेषं गता। ततो राज्ञो मातृस्थानेन मायाप्रधानतया कथनायां कृतायां यथाऽयं ॥२५८॥ मद्गृहप्रवेशेन मामभिभवितुमिच्छति, इति राज्ञा तस्य ग्रहणं निरोधलक्षणमकारि। लब्धवृत्तान्तेन च मुत्कलीकृतः।
BOROGRESEARSANSARSONAGACASS
*
***