________________
पे ॥ ३७॥ यंतरगडिमामिमओ संगोवियचंडिचकवालेण। आणाविओ नियगिह रयणीए चियस देवीए ॥ ३८॥ परिणयचयपरिणामो सो अणफुलेहिं तह य श्यरहिं । उवसग्गेहिं न खुद्धो दुद्धोदहिगभगंभीरो ॥३९॥ ततश्च-दाविय
भूरियियारा नियनहरविदारियाखिलमरीरा। उकुइर्ड पयत्ता जह सेविसुओ इमो मज्झ॥४०॥ एवं परिभवकारी हामंत्राओ चितिए अपुजते । दूरमणिच्छंतीए किमेत्य काहामि मूढमणा? ॥४१॥ नाओ एस वइयरो रन्ना मायाइ हाती परिकहिओ। गहिओ सुदंसणो ठाविओ य चारगगिहे गहिरे॥ ४२ ॥ पुरोवज्जियसरइंदुधवलसच्चरियगुणपहाणाए।
कित्तीप दूरमक्खित्तमाणसो चिंतई राया ॥ ४३ ॥ णूणं ण एस काही असमंजसमेरिसं महाभागो । देविचरियं सुरूवंद निहालि जुज्जए एत्तो ।। ४४ ॥ यतः पठन्ति-"गंगाए वालुयं सायरे जलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता हामहिलाहिययं न याति ॥१॥" देवीए परिवाराओ विसममुवलद्धवइयरो राया। चिंतइ का कोवो ण जुज्जए एत्थ ताजंभणियं ॥४५॥ "पकान्नमिव राजेन्द्र सर्वसाधारणाः स्त्रियः। तस्मात्तासुन कुप्येतन रज्येत रमेत च॥४६॥ तो समो मुको परिपूओ य गुणरंजिओ य नरवइणा । एत्थंतरम्मि देवी सप्पसरविसेण सप्पेण ॥४७॥ डका सा ज्झत्ति
तो अव पीडापरयसा जाया । करुणामयजलनिहिणा पडिवन्ना तेण विहिणा य ॥४८॥ मंतेहि य तंतेहि य चित्तेहिं 31 तह २ पउत्तेहिं । जत्ति विहिया नियत्तियविसदोसा सा तओ राया ॥४९॥दरतरं संतुट्ठो कलासु कोसल्लमउपमेयरसाद गभस्थिभो य अभयं नराहियो तेण देवीए ॥ ५० ॥ अइसुंदरपरिणामेण तेण दट्टणमवसरं कहिओ । रन्नो सावगजोग्गो मग्गसियमुहायो धम्मो ॥५१॥ जहा । पढम चिय जिणभवणं नियदबनिओयणेण कायचं । जम्हा तम्मूलाओ सुहकिरि
SC-S