________________
श्रीउपदे-
चतुर्थोदाहरणम्
शपदे
GREEL
॥२५७॥
CARRIGANGARH
॥२१॥ तो सा चंदालोएवि ससयणे सिसिरनीरसंगे य । अंतोजलियमणोभवजलणा णो निव्वुई लहइ ॥ २२ ॥ एगत्तो कुललज्जा अलंघणिज्जा हिमाचलसिहव । अण्णत्तो पलयाणलतुल्लो मयणाणलो जलइ ॥ २३ ॥ता लोगाहाणमिणं संजायं।
जह खरोरुनहरालो। एगत्तो सहलो अन्नत्तो दोत्तडी वियडा ॥२४॥ ता किं कुणमाणाए कल्लाणं होहिइत्ति चिंतंती। - अइपोढरागवसगा तं पइ पेसेइ सा चेडिं ॥ २५॥ भणिओ तीए मम सुहयचक्कचूडामणिम्मि देवीए । पीई परमा जाया
दसणदिवसा भवंतम्मि ॥ २६ ॥ मुणियाभिप्पाएणं अइदढवरसीलकवयजुत्तेणं । भणियमिमेण सिणेहो जइ सच्चं चिय तओ कुणइ ॥२७॥ धम्म जिणपण्णत्तं एवं सफलो को हवइ एसो । जो पुणकामसिणेहो सो सपरेसिं नरयहेऊ ॥२८॥ रागंधा अंधा इव पडंति गहणासु वसणगत्तासु । हारियमणुस्सजम्मा कुकम्मभरभारिया जीवा ॥ २९ ॥ तहा तव कुलछायाभंसो पंडिच्चप्भसणा अणिट्ठपहो । वसणाणि रणमुहाणि य इंदियवसगा अणुहवंति ॥ ३०॥ पज्जलियजलणजाला- 5 उलम्मि जलणम्मि खित्तओ अप्पा । वरमेसो न उ सीलं विलुत्तमपवित्तचित्तेण ॥३१॥ कप्पडुमोवि चिंतामणीवि
जीवाण कामधेणूवि । ण तहा कप्पंति फलं जहप्पणो सुद्धचरियाई॥ ३२॥ को णाम किर सकन्नो गुणेसु सुइजुत्तमे५ त्तसज्झेसु । अप्पाणमगुणसंभावणामसीमीसियं कुणइ ? ॥३३॥एमाइएहिं निउणेहिं धम्मवयणेहि पडिहया बाढं। परमंतो त रागविसुग्गारो गरुओ ण उत्तरिओ ॥ ३४ ॥ अह अन्नया महप्पा सो पचदिणम्मि विहियउववासो। राओ चच्चरदेसे
पडिमाए संठिओ संतो॥३५॥णाओ तीए देवीए चेडियाचक्कवालवयणाओ। अइदुविसहो इयराण तस्स विहिओ ४ उवस्सग्गो ॥ ३६॥ अक्खोहम्मि पओसं सा तम्मि गया तओ भणइ एवं। रेरे में जं न गणेसि भग्ग भग्गो तओ
॥२५७॥