________________
जय संति तरुणो कुलीणा य॥५॥जह दुजणायवाया न फुसति नरं सया सयाचारं । तह दुग्गहविहिया खवरमहा जाय धण्णाणि ॥ ६॥ जह दीवपहापरिपुरियम्मि देसे तमो ण ओयरइ । तह धम्मगुणपहाणाए तीए खुदाण संतावा ॥७॥जियससू णाम निवो तत्थासि पयंडपोरिसकरंडोनयववहरणसमुज्जियखीरोयजलुज्जलजसोहो ॥८॥ तस्सासि हिययदय्या देवी देवीव सुंदरावयवा। लायन्नसलिलजलही नामेणं कमलसेणत्ति ॥९॥ सेणच्चिय वम्महणायगस्स
जगजगडणापसत्तस्स । उन्नयतारुनगुणादवमन्नियसेससोहग्गा ॥१०॥ पंचप्पयारविसओवभोगभोगीणवासरा तेसिं। हायोलिंति अभग्गमणोरहाणमप्पत्तविरहाण ॥ ११ ॥ इओ य तत्थ गरिठ्ठपइट्ठो सुदंसणोसेठिणंदणो आसि । सड्ढो सम्मई-15 | सणगुणाइरयणिहिसंपन्नो ॥ १२ ॥ सीलसुरसिंधुनिग्गमहिमायलो निच्चलो पइन्नाए । जिणसमयभणियसमणोवासयजण
जोग्गचरियरओ ॥ १३ ॥ देवीए कमलसेणाए तेण सद्धिं महापवंधेण । गंधग्गहणाईओ संलग्गो सवववहारो ॥१४॥ हायवहारममुचिएमुं किजंतेमु य अहोवयारेसु । लग्गम्मिसिट्ठिजणसमुचियम्मि गेहे पभूयम्मि ॥ १५॥ तस्स अइचोक्खहै याए अविसत्तमणो पइक्खणं वग्गो । चेडीण तम्मि देवीवहुमाणपसाहगो जाओ ॥ १६ ॥ अह अन्नया कयाई दिट्ठो
देवीए सो सयं चेव । जाया तक्खणओ रागपरवसा सा विचिंतेइ ॥ १७॥ धन्नाओ ताओ जाओ रामाओ एयदसण-18
मुहाए । सिचंति समुग्गयहरिसपुलयपरिकलियदेहाओ ॥ १८॥ जाओ पुण सप्पणयं संभासपहं इमेण उवणीया । ताओ|5 साधण्णयराओ कमलदलच्छीण मज्झम्मी ॥१९॥ ताओ धन्नतमाओ सव्वगालिंगणेण रयणीसु । जाओ सरयनिसाकरकर
गोरासुंरमिजति ॥ २०॥ मज्झमहण्णाए पुणो दंसणमेत्तंपिणो जहण्णाइ। जायमिमस्स नियरूवचंगिमाविजियमयणस्स