________________
-9592esi
द्वितीयतृतीयज्ञात
OCESOS
श्रीउपदे
साक्षी। ततः भ्राता भ्रातुर्मिलितो भवतीति । नासावेवंविधार्थसाक्षिभावेन व्यवहाँ युक्त इत्यस्मात् कारणाद् नृपपरीक्षा शपदे नृपेण परीक्षा कर्तुमारब्धा। कथमित्याह-पूजा सत्कारः श्रेष्ठिनि नगरप्रधानवणिगविशेषे कृता। भणितश्चासौ पृच्छ
सत्यं कोऽत्र सद्भावः।ज्ञातश्च श्रेष्ठिना सत्यात् परमार्थः। निवेदितश्च राज्ञः तेनापि ढौकितं सर्वस्वं प्रतिवादिने ॥५१९॥४॥ ॥२५५॥
पूजा कृता सत्यस्य कीदृशीत्याह-महाश्रेष्ठिनि सर्वश्रेष्ठिवर्गप्रधानभावभाजि सति तस्मिन् योग्यतानगरकार्यचिन्तारूपा जाता । इच्छया स्वाभिलाषेण यावत्कथिका यावज्जीविकी तस्येति । विमर्शेऽहो। सत्येन दुष्करं कृतं यद् भातृस्नेहमुपेक्ष्य सद्भूतव्यवहारोऽवलम्बित इत्येवंरूपे सति मोचनं कृतं जातसन्तोषेण वाणिजकेनापि रिक्थस्य सर्वस्वरूपस्य
॥५२०॥५॥ अथ तृतीयोदाहरणमाह:है। दक्षिणमहुरा गोट्ठी एगो सडोत्ति वच्चए कालो । तत्थन्नयाउ पइरिक थेरिंगेहस्मि मुसणाय ॥५२१॥१॥ राणो सड्ढे थेरिपायवडण लंछणा मोरवित्तरसएण। सावगभागागहणं गोट्ठीपरिवजणाभावो ॥५२२॥२॥
थेरीए रायकहणं गोट्टाहवणमगमो उ सङ्कस्स ।एत्तिय विसेसकहणे आहवणमचिंधगोनवरं ॥५२३॥३॥ पुच्छंण चिंता गोट्टी कइआअज्जेव किमिति एमेव।चोरियपसिणे खुद्धा सवे णउ सावगो नवर।५२४॥४॥ है रन्नोभावपरिन्ना विसेसपुच्छाए भूयसाहणया।निग्गहपूजा उ तहादोण्हवि गुणदोसभावेणं ॥५२५॥५॥ __ इह दक्षिणमथुरायां काञ्चीति सर्वत्र प्रख्यातायां काचिद् दुर्ललितगोष्ठी समभूत् । एकः श्राद्धः सदाचारः श्रावक
SEORAGSHOSSOS
RUS967
॥२५५॥
GEOGA