________________
| सबस्सेणं जूयं पडिसेह बलाउ तस्स करणंति । णिज्जामगग्गिजालण बुड्ड तह कूल उप्पत्ती ॥५९८॥३॥ मग्गण विप्पडिवत्ती राउलववहार सक्खि भासणया । मिलियत्ति निवपरिच्छा पूजा सेट्ठिम्मि जाणणया ॥ | पूजा महंतसेद्विम्मि जोग्गया इच्छ आवकहियति । वीमंसाए मुयणं वाणियगेणंपि रित्थस्स ५२०॥५
टपके टपकाभिधाने स्थाने सत्यः सत्याभिधानः, खलुर्वाक्यालंकारे, वणिक्पुत्रो वाणिजकनन्दनः श्रावको विख्यात इत्यनुव्रतादिधारकत्वेन प्रसिद्धः । अन्यदा भ्रातृसमं भ्रात्रा सार्द्ध पारसकूलं नाम द्वीपविशेषं गत्वा समागन्तुं | | उमः ॥ ५१६ ॥ १ ॥ आगच्छतोश्चतयोर्यदभूत् तदाह - अन्यैः प्रावहणिकैः समं 'पासण' त्ति दर्शनमभूत् तिमिङ्गिलस्य महामत्स्यविशेषस्य जलोपरिस्थितस्य सर्वेषां प्रावहणिकानाम् ततस्ते सर्वे प्रावहणिकाः 'मत्स्यो महानेपः' इति भणन्ति भ्राता त्येतस्य सत्यस्य द्वीप इति समभाणीत् ॥ ५१७ ॥ २ ॥ सर्वस्वेन सर्वगृहसारेण द्यूतं पणो व्यवस्थापितः । प्रतिषेधः मत्येन कृतो नैवं पणबंधो व्यवस्थापयितुं युक्तः । तथापि वलाद् हठवृत्या अस्य पणस्य करणं निर्वर्त्तनमिति । ततो | महामत्स्यद्वीपयोः परीक्षार्थ निर्यामकेण प्रवहणप्रवर्त्तकेन पुरुषेण पृष्ठप्रदेशे वैश्वानरप्रज्वालनं कृतम् । तदनु प्रताप - तपृष्ठेन तेन मत्स्येन वुडनं निमज्जनं जलमध्ये विहितम् । अथ कालेन तेषां कूलप्राप्तिः सम्पन्ना ॥ ५१८ ॥ ३ ॥ मार्गणा सर्वस्वलक्षणस्य पणस्य प्रवाहणिकैस्तस्य कृता । विप्रतिपत्तिर्विहिता तेन सत्यभ्रात्रा । ततो राजकुले व्यवहारः प्रवृत्तः । | माक्षिभाषणा-केऽत्र साक्षिण इति भाषितं राज्ञा । भाषितः स च प्रतिवादिना, यथा-अस्यैव भ्राता सत्याभिधानः