________________
श्रीउपदे- 8/ तुच्छं कज्जं भंगे गरुयमभंगम्मिणियमओ चेव । परमगुरुणो य वयणं इमंति मइमंण लंघेइ ॥५१॥ व्रतपरिणा
मप्राधान्यशपदे तुच्छमल्पमिन्द्रियप्रीत्यादिरूपं कार्य भङ्गे व्रतस्य गुरुकं महद् व्रतभङ्गकार्यापेक्षया निर्वाणादिलक्षणमभने नियमत
म्सत्योदा॥२५४॥ ४ चैवावश्यमेवेति मन्यमानः परमगुरोश्च भगवतोऽहंतो वचनमाज्ञा इदं व्रतपरिपालनमित्यस्माच्च हेतोमतिमान् भूरिप्रज्ञो %
हरणञ्चन लंघयति नातिकामति ॥ ५१४ ॥ तथा;साहाविओ य वयपरिणामो जीवस्स अण्णहा इयरो। एवं एस सरूवेण तत्तओ चिंतियवोत्ति ॥५१५॥
स्वाभाविकश्च स्वभावभूत एव व्रतपरिणामो जीवस्य सक्रियाऽनिवृत्तिरूपत्वाद् व्रतपरिणामस्य । अस्याश्च कर्मसामर्थ्यनिग्रहोद्भूतत्वाद् न बाह्यरूपता। व्यतिरेकमाह-अन्यथा कर्मोदयजन्यत्वेन जीवोऽस्वभावभूत इतरोऽव्रतपरिणामो वर्त्तते । एवमुक्तनीत्या एष व्रतपरिणामः स्वरूपेण जीवस्वाभाव्येन तत्त्वतश्चिन्तयितव्यो मीमांसनीयः। ततः ."अन्तरंगबहिरङ्गयोरन्तरङ्गो विधिबलवान्" इतिन्यायाद् बलीयानेव व्रतपरिणामः । इति परिसमाप्तौ ॥ ५१५॥ __ अथ सत्योदाहरणमाह;वडवद्दे सच्चो खलु वणियसुओसावगोत्ति विक्खाओ। भाइसमंपारसकुलं गंतुंआगच्छमाणाणं ॥५१६॥१%
॥२५४॥ अण्णेहिं समं पासणतिमिगिलस्साजलोवरिट्टियस्साते मच्छोतिमहल्लो भणंतिभायाउदीवोत्ति ५१७॥२ है
PAREIGOS
KURSLASHES