________________
श्रीउपदे- गुणठाणगपरिणामे संते उवएसमंतरेणावि । नो तवाघायपरो नियमेणं होति जीवोत्ति ॥ ५०३॥ तदर्थेदृष्टाशपदे गुणस्थानकपरिणामे सम्यग्दर्शनादिगुणविशेषपरिणतिलक्षणे सति, उपदेशं तीर्थकरगणधरादिप्रज्ञापनारूपमन्तरेणापि A न्तपरि
5 नो नैव तद्व्याघातपरः स्वयमेवस्वगतगुणस्थानकपरिणतिव्याहतिप्रधानो नियमेन भवति जीव इति, प्रस्तुतगुणस्थान- भावनम्॥२५२॥
कात्यन्ताराधनावशेन तद्बाधकसंक्लेशानां हानिभावादिति ॥ ५०३ ॥ एत्थवि आहरणाई णेयाइंडणुवएवि अहिगिच्च । इत्थसाहगाई इमाइं समयम्मि सिद्धाइं॥५०४॥ ___ अत्र च पूर्वोक्तेऽर्थे आहरणानि दृष्टान्तलक्षणानि विज्ञेयानि बोध्यानि, अणुव्रतानि स्थूलप्राणातिपातविरमणादीनि रात्रिभोजनविरतिं च, न केवलं प्रागुक्तेष्वर्थेष्वित्यपिशव्दार्थः, अधिकृत्याश्रित्य । कीदृशानीत्याह-इष्टार्थसाधकानिवक्तुमिष्टार्थसंसिद्धिकारणानि । इमानि वक्ष्यमाणानि समये जिनप्रवचने सिद्धानि प्रतिष्ठितानि ॥५०४ ॥ तान्येवाहाजिणधम्मो सच्चोविय गोट्ठीसड्ढो सुदंसणो मइमं। तह चेव धम्मणंदो आरोग्गदिओय कयपुण्णो॥५०५ । 8 जिनधर्मः श्रावकसुतः प्रथमः। द्वितीयः सत्यः सत्यनामा । अपिचेति समुच्चये। तृतीयो गोष्ठीश्राद्धः। चतुर्थः सुददर्शनो नाम मतिमान् प्रशस्तप्रज्ञः। तथा चैव पञ्चमो धर्मनन्दः। षष्ठश्च दृष्टान्त आरोग्यद्विजकश्च कृतपुण्य इति ५०५९ 'यथोद्देशं निर्देशः इति न्यायाजिनधर्मदृष्टान्तमेव भावयन् गाथापञ्चकमाह:
॥२५२॥ भरुयच्छे जिणधम्मो सावगपुत्तो अणुवयधरो त्ति।अवहरिओ परकूले विक्कीओ सूवहत्थम्मि ॥५०६॥१॥
4515615
RECAUSARKARISEASEAN