________________
लावेसूसासाणा मोयण रुद्वेण ताडिओ धणियं । एवं पुणोवि नवरं कहणा एएसु पडिसेहो ॥ ५०७ ॥२॥ दासो मे आणत्तिं कुण सञ्चमिणं करेमि उचियंति । मज्झं तु एत्थ दोसो अतत्तमिणमग्गिनाएण ५०८॥३ पिट्टण बोले रायायन्नण परिओसविम्हयाहवणं । भावपरिक्खण मायाकोवो वावत्ति हत्थाणा ॥५०९॥४॥ लोलण पुच्छा भावा पडिसेहण मोयणा सम्म। सकारविउलभोगा खग्गधरनिरूवणा चेव ॥ ५१०॥५॥
भरुको भरुरुच्छनाम्नि पुरे दक्षिणापथमुखमण्डनभूते जिनधर्मो नाम श्रावकपुत्रोणुव्रतधरः समासीदिति । स चान्यदा म्लेच्छैस्तत्पत्तनभङ्गेऽपहृतः सन् परकूले कुंकणादौ विक्रीतः सूपहस्ते तत्कूलवासिनो नरपतेर्यः सम्बन्धी सूपकारस्तस्य PM उग्ते इति ॥ ५०६ ॥ १॥ तस्य च तेन 'लावेसूसासाणा' इति लावकेषु लावकनामसु पक्षिषु विषये उट्वासायाज्ञा दत्ता,
गतान् पजरगतान् लावकान् त्वमुच्छासय । तेन चात्यन्तदयापरायणतया उच्छासो मोचनमिति परिकल्प्य च 'गोयण'त्ति मोचनं कृतं रुप्टेन च तेन सूपकारेण ताडितः स धणिकमत्यर्थम् । एवं पुनरपिद्वितीयवेलायामाज्ञप्तेन नारं केवलं कथना निवेदना कृता तेन, यथैतेषु लावकेषु वधस्य मे प्रतिषेधः प्रत्याख्यानं वर्त्तत इति ॥ ५०७॥२॥ पुनतेन सूपेनोक्तं भणितं, यथा-दासो मूल्यक्रीतत्वात् त्वं मे, आज्ञापितं कुरु । भणितं जिनधर्मेण-सत्यं यथाऽहं|
नव दागः करोम्युचितामाज्ञां, न तु लायकोच्छासरूपामत्यन्तसावद्यरूपामिति । प्राग्वद् भणितं च सूपकारेण-मम तु Iममैवान लावताधे दोपोऽपराधः। जिनधर्मः प्राह-अतत्त्वमिदमपरमार्थोऽयं, यदन्येन हन्यमानेषु प्राणिपु अन्यस्य
బాలలు